पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बया सर्गः ३४ पत्वा स्वाभरणं पै कुल्जाचे प्रमदोतमा । कैकेयी मन्थरां हटा पुनरेवाचीदिदम् ।। इदं तु मम्बरे मामाख्यासि परमं प्रियम् । एतन्मे प्रियमाख्यातं भूयः किं वा करोमि ते ॥ रामे वा भरते वाहं विशेष नोपलक्षये । तस्मातुष्टास्मि यद्राजा राम राज्येऽभिषेक्ष्यति ।। न मे परं किंचिदितस्त्वया पुनः प्रियं प्रियाई सुवचं वचः परम् । तथा बोधस्त्वमतः प्रियोत्तर पर वर से प्रददामि तं वृणु । इत्याचे भीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायां अयोध्याकाण्डे मन्थरापरिदेवनं नाम सप्तमः सर्गः अष्टमः सर्गः २ ७ मन्यरोपजापः मन्थरा त्वभ्यसूय्यैनामुत्सृज्याभरणं च तत् । उवाचेदं ततो वाक्यं कोपर्दुःखसमन्विता ।। १ हर्ष किमिदमस्थाने कृतवत्यसि बालिशे । शोकसागरमध्यस्थमात्मानं नावबुध्यसे । मनसा प्रहसामि त्वां देवि दुःखादिता सती । यच्छोचितव्ये दृष्टासि प्राप्येदं व्यसनं महत् ॥ ३ शोचामि दुर्मतित्वं ते का हि प्राज्ञा प्रहर्षयेत् । अरेः सपत्नीपुत्रस्य वृद्धिं मृत्योरिवागताम् ।। ४ भरतादेव रामस्य राज्यसाधारणाद्यम् । तद्विचिन्त्य विषण्णास्मि भयं भीताद्धि जायते ।। लक्ष्मणो हि महेष्वासो रामं सर्वात्मना गतः । शत्रुतश्चापि भरतं काफुत्स्थं लक्ष्मणो यथा ॥ ६ प्रत्यासन्नक्रमेणापि भरतस्यैव भामिनि । राज्यक्रमो विप्रकृष्टस्तयोस्तावधवीयसो' । विदुपः क्षत्रचारित्रे प्राज्ञस्य प्राप्तकारिणः । भयात् प्रवेपे रामस्य चिन्तयन्ती तवात्मजम् ।। ८ सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते । यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः ॥ ९ प्राप्तां वसुमती प्रीतिं प्रतीतां तां हतद्विपम् । उपस्थास्यसि कौसल्यां दासीव त्वं कृताञ्जलिः १० एवं च त्वं सहाम्माभिस्तस्याः प्रेप्या भविष्यसि । पुत्रश्च तव रामस्य प्रेष्यभावं गमिष्यति ।। दृष्टाः खलु भविष्यन्ति रामस्य परमाः खियः । अप्रहृष्टा भविष्यन्ति लुषास्ते भरतक्षये ॥ १२ तां दृष्ट्वा परमप्रीता ध्रुवन्ती मन्थरां ततः । रामस्यैव गुणान् देवी कैकेयी प्रशशंस ह ।। १३ धर्मझो गुरुभिर्दान्तः कृतज्ञस्सत्यवाक् शुचिः । रामो राज्ञः मुतो ज्येष्ठे यौवराज्यमतोऽर्हति ॥ १४ भ्रातृन् भृत्यांश्च दीर्घायुः पितृवत्पालयिष्यति । संतप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम् ।। १५ भरतश्चापि रामस्य ध्रुवं वर्षशतात् परम् । पितृपैतामहं राज्यं प्राप्नुयात् पुरुषर्षभः॥ उत्पतिक्रमण भरतस्यैव २. कोपादुःख प्र. सम्बप्राप्तिरिति तस्यैव रामास्यमिति भावः । अस्यानन्तरम्---मीतो रामो भये हेतुं भरतं 2. वसुमतीम् राज्यश्रियम्, प्रीति च प्राप्ताम् । च निराकरोत-इति क. प्रतीता भवत्या विश्वासस्य पात्रभूताम् । परमप्रीताम् च, बाल्यातुः इति पाठान्तरम् । गुणवान् प्र. 1. रामादनन्तरम् ४. १.