पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सरसना २० २२ समामिष्टवयुक्ताब कवाल्याकुर्मियो जनाः। रामाभिषेक संप्राप्त पत्वरेषु गृहेषु च ॥ १५ पाला अपि फ्रीडमाना गृहखारेषु साशः। रामाभिषेकसंयुतामाकुरेव मिथः कथाः॥ रुतपुष्पोपहारश्च धूपगन्धाधिवासितः। राजमार्गः कृतः श्रीमान पोरै रामाभिषेचने ॥ प्रकाशीकरणाव निशागमनशक्या । दीपवृक्षास्तथा चक्कुरनुरध्यासु' सर्वशः ।। १८ अलकार पुरस्यैवं कृत्वा तत्सुरवासिनः ।आकाडमाणा रामस्य यौवराज्याभिषेचनम् ॥ १९ समेत्य साशः सर्वे चत्वरेषु सभासु च । कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम् ।। अहो महात्मा राजायमिक्ष्वाकुकुलनन्दनः। शात्वा यो वृखमात्मानं राम राज्येऽभिषेक्ष्यति ।। २१ सर्वे सनुगृहीताः स्मो यो रामो महीपतिः । चिराय भविता गोता दृष्टलोकपरावरः ।। अनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः । यथा च भ्रातृषु स्निग्धस्तथारमास्वपि राघवः ।। २३ चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः । यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे क्यम् ।। एवंविधं कथयतां पौराणो शुश्रुवुः परे । दिग्भ्यो विश्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः ।। ते तु दिग्भ्यः पुरी प्राप्ता द्रष्टुं रामाभिपेचनम् । रामस्य पूरयामासुः पुरीं जानपदा जनाः ।। २६ जनौपस्वैर्विसर्पद्भिः शुश्रुचे तत्र निस्वनः । पर्वसूदीर्णवेगस्य सागरस्येव निस्वनः । ततस्तदिन्द्रक्षयसंनिभं पुरं दिक्षुभिर्जानपदैरुपागतः । समन्ततः सवनमाकुलं बभी समुद्रयादोभिरिवार्णवोदकम् ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायां अयोध्याकाण्ड पारसेको नाम षष्ठः सर्गः २५ २७ २८ सक्षमः सर्गः १ मन्धरापरिदेवनम् मातिदासी यतोजाता कैकेय्यास्तु सहोषिता । प्रासाद चन्द्रसंकाश्मासरोह यदृच्छया । सिक्तराजपथा कृतस्ना प्रकीर्णकमलोत्पलाम् । अयोध्यां मन्थरा तरमात् प्रासादादम्बवेक्षत ।। पताकाभिर्वराहामिलजैश्च समलंकताम् । सिक्का चन्दनतोयश्च शिरलातजनैर्युताम् ।। माल्यमोदकहवैध विजेन्द्ररभिनादिताम् । शुद्धदेवगृहद्वारा सर्पवादिनिस्वनाम् । २ ३ ४ 1. अनुरयाः राजमार्गमनुगमा वीषयः । १. भिम प्र. 2. बासिदासी मारवासी । बसोजाता बबि. २. हम प. नास्ति । काठमातापितका “मन्थरा नाम कामिप्सराःप्रेषिता ३. पारी प्र. सादासा कायन के कैम्यै दमा केकयभूमता ॥"इति ४. बोदरम् छ. पथपुराभे दृश्यते । मिवध्यमानस्य रसस्य परिपोषो मस्थानम्तरम-त छनपश्चापि स्वाद या स्वादिति मादिकाविना म सान्तो मनागिर कपीताम्-इति पाठान्तरमिति सिलकः। शिवधिः बावरा सर्वनाविनादिवार .. .