पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमहाल्मीमिरामायने योण्याकाण्ड २० २२ २३ २४ प्रजाइंकारभूत व जनत्यानन्दवर्धनम् । उत्सुकोऽभूजनो द्रष्टुं समयोध्यामहोत्सवम् ।। एवं तं जनसंवा राजमार्ग पुरोहितः । म्यूहलिय जनोपं तं शनै राजकुलं ययौ ॥ सिताभ्रशिखरप्रख्यं प्रासादमधिरुह्य सः । समीयाय नरेन्द्रेण शक्रेणेव हस्पतिः।। मागतमभिप्रेक्ष्य हित्वा राजासनं नृपः। 'पप्रच्छ स च तस्मै तत् कृतमित्यभ्यवेदयत् ।। तेन चैव तदा तुल्यं सहासीनाः सभासदः । आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम् ।। गुरुणा त्वभ्यनुज्ञातो मनुजौघं विसृज्य तम् । विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव । तदअथवेषप्रमदाजनाफुलं महेन्द्रवेश्मप्रतिम निवेशनम् । विदीपयंश्चारु विवेश पार्थिवः शशीष तारागणसंकुलं नमः॥ इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहसिकायां संहितायां अयोध्याकाण्डे प्रतचर्याविधानं नाम पञ्चमः सर्गः २५ २६ -- षष्ठः सर्गः १ २ ३ ४ ५ ६ पौरोत्संकः गते पुरोहिते रामः लातो नियतमानसः । सह पल्ल्या विशालाक्ष्या नारायणमुपागमत् ।। प्रगृह्य शिरसा पानी हविषो विधिवत्ततः । महते दैवतायाज्यं जुहाव ज्वलितेऽनले ।। शेषं च हविषस्तस्य प्राश्याशास्थात्मनः प्रियम् । ध्यायनारायणं देवं स्वास्तीणे कुशसंस्तरे । वाम्यतः सह वैदेखा भूत्वा नियतमानसः । श्रीमत्यायसने विष्णोः शिश्ये नरवरात्मजः ।। एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः । अलङ्कारविधि कृत्स्नं कारयामास वेश्मनः ।। तत्र शृण्वन् सुखा वाचः सूतमागधवन्दिनाम् । पूर्वा संज्यामुपासीनो जजाप यतमानसः ।। तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम् । विमलौमसंवीतो वापयामास प द्विजाम् ।। तेषां पुण्याइघोषोऽय गम्भीरमधुरस्तथा । भयोध्यां पूरयामास तूर्यघोषानुनादितः ।। कृतोपवासं तु वदा वैदेह्या सह राघवम् । अयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः । ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम् । प्रभातां रजनी राष्ट्रा चक्रे शोमयितुं पुरीम् ।। शुभ्राभ्रशिखरामेषु देवतायतनेषु च । चतुष्पथेषु रध्यासु चैत्येबहालकेषु च ।। नानापण्यसमृद्धेषु वणिजामापणेषु च । कुटुम्बिनां समृद्धेषु श्रीमत्सु मवनेषु च ।। सभासु चैव सर्वासु वृक्षेष्वालक्षितेषु च । ध्वजाः समुच्छ्रिताभित्राः पताकाबामवंतदा । नटनर्तकसमानां गायकानां च गायताम् । मनाकर्णसुखा पाचः शुश्राव जनता सतः ॥ ७ ८ ९ १० ११ १२ म. 1. प्रगृप शिरसा पानामिति, सविनयं हविः- पात्रीमुपादाबलः । शिरसा प्रशनि सरिन स्वीकृत खेल निकडम् । बजमानस्वारसा मातीशियन। पप स्वमन तस्मै १. सबस्वत: