पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः सर्गः गोष्ठागारायुधागारैः कृत्वा सन्निचयान बहून । तुष्टानुरक्तप्रकृतियः पालयति मेदिनीम ।। तस्य नन्दन्ति मित्राणि लब्ध्यामृतमिवामराः । तस्मान पुत्र स्वमात्मानं नियम्यैवं समाचर ॥ ४६ तच्छ्रुत्वा मुहृदस्तस्य रामस्य प्रियकारिणः । त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन् ॥ मा हिरण्यं च गाश्चैव रत्नानि विविधानि च ! व्यादिदेश प्रियाल्येभ्यः कोमल्या प्रमदोत्तमा ॥४८ अथाभिवाद्य राजानं ग्थमारुह्य राघवः । ययौ स्वं द्युतिमद्वेश्म जनौधैः परिपूजितः ।। ते चापि पौरा नृपतेर्वचस्लच्छ्रुत्वा तदा लाभभिवेष्टमाशु । नरेन्द्रमामन्त्र्य गृहाणि गत्वा देवान समानचुतिप्रष्टाः ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकाया संहिताया अयाध्याकाण्डे पुत्रानुशासनं नाम तृतीयः सर्गः चतुर्थः सर्गः मात्राशी.परिग्रहः गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः । मन्यित्वा ततश्चक्रे निश्चयज्ञः सुनिश्चयम् ।। श्व एव पुष्यो आँचता श्वोऽभिपच्यन्तु मे सुतः । गमो गजीवपत्राक्षो यौवराज्य इति प्रभुः॥ २ अथान्तर्गृहमाविश्य गजा दशरथस्तदा । सृतमाज्ञापयामास राम पुरिहानय ।। प्रतिगृह्य म नद्वाक्यं सृतः पुनरुपाययो । गमन्य भवन शीघ्रं राममानयितुं पुनः ।। द्वास्थगठितं तस्य गमायागमनं पुनः । श्रुत्वैव चापि रामस्तं प्राप्त शान्वितोऽभवत् ।। प्रवेश्य चैन त्वरितं गमो वचनमब्रवीत् । यदागमनकृत्यं ते भूयस्तद्द्यशेषतः ।। ६ तमुवाच ततः मृतो गजा त्वां द्रष्टुमिच्छति । श्रुत्वा प्रमाणपत्र त्वं गमनायेतगय वा ।। इति सृतवचः श्रुत्वा रामोऽथ त्यग्यान्वितः । प्रययौ गजभवनं पुनर्द्रष्टुं नरेश्वरम ।। नं श्रुत्वा ममनुप्राप्नं रामं दशरथो नृपः । प्रवेशयामास गृहं विवक्षुः प्रियमुत्तमम ।। प्रविशन्नेव च श्रीमान गधवा भवनं पितुः । ददर्श पितरं दृरात प्रणिपत्य कृताञ्जलिः ।। प्रणमन्तं समुत्थाप्य तं परिप्वज्य भूमिपः । प्रदिश्य चाम्मै रुचिरमामनं पुनरब्रवीत् ।। ११ राम वृद्धोऽग्मि दीर्घायुर्भुना भोगा मोसनाः । अन्नवद्भिः ऋतुशतैस्तथेष्टं भूरिदक्षिणैः ।। १२ जातमिष्टमपत्यं मे विमानुपमं भुवि । दत्तमिष्टमधीतं च मया पुरुषसत्तम ।। १३ अनुभूतानि चेष्टानि मया वीर सुखान्यपि । देवर्षिपितृविप्राणामनृणोऽस्मि तथात्मनः ।। न किंचिन्मम कर्तव्यं तवान्यत्राभिषेचनात् । अतो यत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि ॥ अद्य प्रकृतयः मस्त्विामिच्छन्ति नराधिपम् । अतस्त्वां युवराजानमभिपेक्ष्यामि पुत्रक ।। १६ अपि चाद्याशुभान राम स्वप्नान् पश्यामि दारुणन् । सनिर्घाता' दिवोल्का च पततीह महास्वना।।१७ ३ ५ ७ ८ ए 1. निर्यात: शनिः । प्र. १. युवराजः २. सही प्र