पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० २३ २४ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे अवष्टब्धं च मे राम नक्षत्रं दामणग्रेहः । आवेदन्ति दैवझाः सूर्याङ्गारकराहुभिः ।। १८ प्रायेण हि निमित्तानामीशानां समुद्भवे । राजा मृत्युमवासोति घोरां वापदमृच्छति ॥ तथावदेव मे चेतो न विमुह्यति राघव । तावदेवाभिपिञ्चस्व चला हि प्राणिनां मतिः॥ अद्य चन्द्रोऽभ्युपगतः पुष्यान् पूर्व पुनर्वसू । श्वः पुप्ययोग नियतं वक्ष्यन्ते देवचिन्तकाः ।। २१ तत्र पुण्येऽभिषिचस्व मनस्त्वरयतीव माम | श्वस्त्वामभिपेक्ष्यामि यौवराज्ये परंतप ।। तस्मात्त्वयाद्य प्रभृति निशेयं नियतात्मना । सह पञ्चोपवरतव्या दर्भप्रस्तरशायिना ॥ सुहृदश्वाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः । भवन्ति बहुविन्नानि कार्याण्येवंविधानि ह ।। विप्रोषितश्च भरतो यावदेव पुदितः । तावदेवाभिषकस्ते प्राप्तकालो मतो मम ।। काम खलु सतां वृत्ते भ्राता ते भरनः स्थितः । ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः ।। २६ किं तु चित्तं मनुष्याणामनियामति मे मतिः । मतां च धर्मनित्यानां कृतशोभि च गघव' ॥ २७ इत्युक्तः सोऽभ्यनुज्ञातः श्वोभावियभिषचने । जति रामः पितरमभिवाद्याभ्ययाद्गृहम ।। प्रविश्य चात्मनो वेश्म राज्ञोद्दिष्टऽभिपेचने । तन्क्ष्णेन च निष्कम्य मातुरन्तःपुरं ययौ ।। तत्र तां प्रवणामेव मातरं भौमवामिनीम् । वाग्यनां देवनागारे ददर्शायाचनीं श्रियम ।। प्रागेव चागता तत्र सुमित्रा लक्ष्मणस्तथा । सीता चानायिता श्रुत्वा प्रियं रामाभिपेचनम् ॥ ३१ तस्मिन् काले हि कौसल्या तन्थावामीलितश्रणा । मुमित्रयान्वास्यमाना मीतया लक्ष्मणेन च ।।३२ श्रुत्वा तु पुष्ये पुत्रम्य यौवगज्याभिपेचनम् । प्राणायामेन पुरुपं ध्यायमाना जनार्दन । तथा सनियमामेव सोऽभिगम्याभिवाद्य च । उवाच वचन गमो हर्पयस्तामनिन्दिताम ॥ अम्ब पित्रा नियुक्तोऽस्मि प्रजापालनकमणि । भविता श्वोऽभिषेकोऽयं यथा मे शामनं पितुः ।। ३५ सीतयाप्युपवस्तव्या रजनीयं मया मह । एवम॒त्विगुपाध्यायः सह मामुक्तवान पिता ।। यानि यान्यन्त्र योग्यानि वोभाविन्यभिपेचने । तानि मे मङ्गलान्यध वैदह्याश्चैव कारय । एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकाभितम । हर्षयाप्पाफुलं वाक्यमिदं गममभाषन ।। ३८ वत्स राम चिरं जीव हतास्त परिपन्थिनः । ज्ञातीन में त्वं श्रिया युक्तः सुमित्रायाश्च नन्दय ॥ ३९ कल्याणे बन नक्षत्रे माय जातोऽसि पुत्रक । येन त्वया दशरथो गुणैरागधितः पिना ।। अमोघं बत में श्रान्तं पुरुषे पुष्करेक्षणे । येमिस्वाफुराज्यश्रीः पुत्र त्यां संश्रयिष्यति ।। इत्येवमुक्तो मात्रेदं रामो भ्रातरमब्रवीत् । प्राञ्जलिं प्रहमासीनमभिवीक्ष्य स्मयन्निव ।। २९ ४२ २. सीता च दयिता छ. ३. सुमित्रया च सहिता छ. 1. धर्मनिरताना मत्पुरुषाणां चित्तं कृत- शोभि, नितिते कार्य प्रसादशीलं कलकरहितमेव भवती- त्यर्थः । तरतस्यापि सद्वृसस्याभिषेऽस्मिन् न कदाचितिमतिर्मवेविति भावः ॥ 2. पायाचतीम् रामाय श्रियमर्थयन्तीम् । १. गतिरिति साम्प्रदायिक पाठान्तरम् । भुत्वा पुष्येण प्र. ६. हर्षवाष्पकाम् च. छ.