पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम् । सर्वं च तालावचरा गणिकाश्च स्वलंकृताः ।। १७ कक्ष्यां द्वितीयामाश्रित्य तिष्ठन्तु नृपवेश्मनः । देवायतनचैत्येषु सानभक्ष्याः सदक्षिणाः ॥ १८ उपस्थापयितव्याः न्युर्मास्ययोग्याः पृथक् पृथक् । दीर्घासिबद्धा योधाश्च संनद्धा हप्तमानसाः ॥१९ महाराजाङ्गणं सर्वे प्रविशन्तु महोदयम ! एवं व्यादिश्य विप्रौ तौ क्रियास्तत्र सुनिटिनी ।। चक्रतुश्चैव यच्छेपं पार्थिवाय निवेद्य च । कृतमित्येव चाबनामभिगम्य जगत्पतिम् ।। २१ यथोक्तवचनं प्रीनौ हपयुक्तौ द्विजर्षभौ । ततः सुमन्त्रं द्युतिमान राजा वचनमब्रवीत् ॥ २२ रामः कृतात्मा भवता शीघ्रमानीयतामिति । स तथेति प्रतिज्ञाय सुमन्त्रो राजशामनान् ।। रामं तत्रानयांचवे रथेन रथिनां वरम् । अथ तत्र समासीनास्तदा दशरथं नृपम् ।। उपविष्टाश्च सचिवा राजानश्च सनेगमाः । प्राच्यादीच्याः प्रतीच्याश्च दाक्षिणान्याश्च भूमिपाः ।।२५ म्लेच्छाचार्याश्च ये चान्ये वनशैलान्तवासिनः । उपासांचक्रिरे सर्व तं देवा इव वासवम ॥ २६ तेषां मध्ये स राजपिमरुतामिव वामवः । प्रासादस्थो रथगतं ददर्शायान्तमात्मजम ।। गन्धर्वराजप्रतिमं लोक विख्यातपोम्पम् । दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम ॥ चन्द्रकान्ताननं गममतीव प्रियदर्शनम । रूपौदार्यगुणः पुंसां दृष्टिचित्तापहारिणम ॥ धर्माभितप्ताः पर्जन्यं ह्रादयन्तमिव प्रजाः । न ततर्प समायान्तं पश्यमानो नराधिपः।। अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात । पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगान ॥ ३५ सतं कैलासशृङ्गाभं प्रासादं नरपुंगवः । आरोह नृपं द्रष्टुं सह सूतन गघवः ।। स प्राञ्जलिरभिप्रेन्य प्रणतः पितुर्रान्तके । नाम वं श्रावयन गमो ववन्द चरणौ पितुः ।। तं दृष्टा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः । गृयाञ्जल्टौ समाकृष्य सरबजे प्रियमात्मजम ।। तस्मै चाभ्युदितं सौम्यं मणिकाश्चनभूषितम । दिदेश गजा मचिरं रामाय वग्मासनम ।। तदासनवरं प्राप्य व्यदीपयत राधवः । वयेव' प्रभया मेरुमुदय विमलो रविः ।। तेन विभ्राजता तत्र सा सभाभिव्यरोचत । विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना ॥ तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम । अलंकृनमिवात्मानमादर्शतलस्थितम । ३८ स तं सस्मितमाभाष्य पुत्रं पुत्रयतां वरः । उवाचेदं वचो राजा देवेन्द्रमिय काश्यपः ।। ३९ ज्येष्ठायामास में पत्न्यां मदृश्यां सदृशः सुतः । उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः ॥ ४० यतस्त्वया प्रजाश्चमाः स्वगुणैरनुञ्जिताः । तस्मात्वं पुष्ययोगेन यौवराज्यमवाप्नुहि ।। ४१ कामतस्त्वं प्रकृत्येव विनीता गुणवानसि ! गुणवत्यापि तु स्नेहान पुत्र वक्ष्यामि ते हितम् ॥ भूयो विनयमाथाय भव नित्यं जितन्द्रियः । कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च ॥ परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा । अमात्यप्रभृतीः सर्वाः प्रकृतीश्चानुरञ्जय ।। ४२ ३. स्वयैव ति. १. दीर्घासिबगोधाश्च ति. रिपः प्र. रथस्थं तम् ग.