पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकषष्टितमः सर्गः
शुनःशेपविक्रयः
विश्वामित्रो महात्माथ प्रस्थितान् प्रेक्ष्य तानृषीन् । अब्रवीन्नरशार्दूल सर्वांस्तान् वनवासिनः ।। १
महान् विघ्नः प्रवृत्तोऽयं दक्षिणामास्थितो दिशम् । दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः ।। २
पश्चिमायां विशालायां पुष्करेषु महात्मनः । सुखं तपश्चरिष्यामो वरं तद्धि तपोवनम् ॥ ३
एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः । तप उग्रं दुगधर्ष तेने मूलफलाशनः॥ ४
एतस्मिन्नेव काले तु अयोध्याधिपतिर्नृपः । अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे ॥ ५
तस्य वै यजमानस्य पशुमिन्द्रो जहार ह । प्रनष्टे तु पशौ विप्रो राजानमिदमब्रवीत् ॥ ६
पशुरद्य हृतो राजन् प्रनष्टम्तव दुर्नयात् । अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर ।। ७
प्रायश्चित्तं महद्धयेतन्नरं वा पुरुषर्षभ । आनयस्व पशुं शीघ्रं यावत् कर्म प्रवर्तते ।। ८
उपाध्यायवचः श्रुत्वा स राजा पुरुषर्षभ । अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः॥ ९
देशाञ्जनपदांस्तांस्तान्नगराणि वनानि च । आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः ।। १०
स पुत्रसहितं तात सभार्यं रघुनन्दन । भृगुतुन्दे समासीनमृचीकं संददर्श ह ॥ ११
तमुवाच महातेजाः प्रणम्याभिभिप्रसाद्य च । ब्रह्मर्षिं तपसा दीप्तं राजर्षिरमितप्रभः ।। १२
पृष्ट्वा सर्वत्र कुशलमृचीकं तमिदं वचः । गवां शतसहस्रेण विक्रीणीषे सुतं यदि ॥ १३
पशोरर्थे महाभाग कृतकृत्योऽग्मि भार्गव । सर्वे परिगता देशा यज्ञियं न लभे पशुम् ॥ १४
दातुमर्हसि मूल्येन सुतमेकमितो मम । एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद्वचः ।। १५
नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथंचन । ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम् ॥ १६
उवाच नरशार्दूलमम्बरीषं तपस्विनी । अविक्रेयं सुतं ज्येष्ठं भगवानाह भार्गवः ॥ १७
ममापि दयितं विद्धि कनिष्ठं शुनकं नृप । तस्मात् कनीयसं पुत्रं न दास्ये तव पार्थिव ।। १८
प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृपु वल्लभाः । मातॄणां च कनीयांसस्तस्मादक्षे कनीयसम् ।। १९
उक्तवाक्ये मुनौ तस्मिन् मुनित्पन्यां तथैव च । शुन.शेपः स्वयं राम मध्यमो वाक्यमब्रवीत् ।। २०
पिता ज्येष्ठमविक्रेयं माता चाह कनीयसम् । विक्रीतं मध्यमं मन्ये राजन् पुत्रं नयस्व माम् ॥ २१
अथ राजा महान् राम वाक्यान्ने ब्रह्मवादिनः । हिरण्यस्य सुवर्णस्य कोटिभी रत्नराजिभिः ॥ २२
गवां शतसहस्रेण शुनःशेपं नरेश्वरः । गृहीत्वा परमप्रीतो जगाम रघुनन्दन ।। २३
अम्बरीषरतु राजर्षी रथमारोन्य सत्वरः । शुनःशेषं महानेजा जगामाशु महायशाः ।।
इत्या श्रीमद्रामायणे वाल्मीकी आदिकाय चतुवितिसहतिकाया सहितायां
बाल पाण्डे शनापविक्रयो नाम एकपष्टितमः सर्गः