पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे बालकाण्डे

                     द्विषष्टितमः सर्गः
                      अम्बरीषयज्ञः

शुनःशेपं नरश्रेष्ठ गृहीत्वा तु महायशाः । व्यश्राम्यत् पुष्करे राजा मध्याह्ने रघुनन्दन ॥ १ तस्य विश्रममाणस्य शुनःशेपो महायशाः। पुष्करक्षेत्रमागम्य विश्वामित्रं ददर्श ह ॥ २ तप्यन्तमृषिभिः मा मातुलं परमातुरः । विवर्णवदनो दीनस्तृष्णया च श्रमेण च ।। ३ पपाताके मुनेराशु वाक्यं चेदमुवाच ह । न मेऽस्ति माना न पिता ज्ञातयो बान्धवाः कुतः ॥ ४ त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुंगव । बाना त्वं हि मुनिश्रेष्ठ सर्वेषां त्वं हि भावनः ।। राजा च कृतकार्यः स्यादहं दीर्घायुरव्ययः । स्वर्गलोकमुपाश्नीयां तफ्तप्त्वा धनुत्तमम् ॥ ६ त्वं मे नाथो ह्यनाथस्य भव भव्येन चेतमा । पितेव पुत्रं धर्मान्मंस्त्रानुमर्हसि किल्बिपात् ।। ७ तस्य तद्वचनं श्रुत्वा विश्वामित्रो महातपाः । सान्त्वयित्वा बहुविध पुत्रानिदमुवाच है। ८ यत्कृते पितरः पुत्राञ्जनयन्ति शुभार्थिनः । परलोकहितार्थाय तस्य कालोऽयमागतः ॥ ९ अयं मुनिसुतो बालो मत्तः अरणमिच्छति । अस्य जीवितमात्रेण प्रियं कुम्त पुत्रकाः ।। १० सर्वे सुकृतकर्माणः मर्वे धर्मपरायणाः । पशुभूता नरेन्द्रम्य तृप्रिमग्नः प्रयच्छन ।। ११ नाथवांश्च शुनःशेपो यशश्चाविनितो भवेत् । देवतास्तर्पिताश्च न्युर्मम चापि कृतं वचः ।। १२ मुनेस्तु वचनं श्रुत्वा मधुष्यन्दादयः सुताः । माभिमान नरश्रेष्ठ सलीमि मझुवन ।। १३ कथमात्ममुनान हित्वा त्रायसेऽन्यनुनं विभो । अकार्यभिव पश्यामः नमामिन भोजन ।। १४ तेषां तद्वचनं श्रुन्वा पुत्राणां मुनिपुंगवः । क्रोधसंग्क्तनयनो व्याह गुपचक्रमे ।। १५ निःसाध्वमिदं प्रोक्तं धर्मादपि विहिता । अतिक्रम्य तु महाक्यं दारणं रोमहर्पणम ।। १६ श्वमांसभोजिनः सर्व वासिष्ठा इव जातिपु । पूर्ण वर्षमहयं तु पूथिव्यामनुवत्यथ ।। १७ कृत्वा शापनमायुक्तान पुत्रान मुनिवरम्नदा । शुनःशेपमुवाचार्य कुवा र निगमयम ।। १८ पवित्रपागरामक्तो रकमाल्यानुलेपनः । वैष्णवं युपमानाद्य वाग्भिनिमुदाहरें ।। १९ इमे तु गाथे कै दिव्ये गायेथा मुनिपुत्र । अम्बरीपन्य यनेऽस्मिन्ननः मिद्धिमयायाम ।। २० शुनःशेपो गृहीत्वा तु ने गाथै मुममाहितः । त्वरया गजमिहं नमम्बरीपमुवाच ह ॥ २१ राजसिंह महासन्च शीघ्रं गच्छावहे मदः । निवर्तयम्य राजेन्द्र दीक्षां च ममुपाविश ।। २२ तद्वाक्यमृपिपुत्रस्य श्रुत्वा हर्पममुल्मुकः । जगाम नृपतिः शीघ्रं यमवाटमतन्द्रितः ।। २३ सदस्यानुमते राजा पवित्रकृतलक्षणम् । पशं रक्ताम्बरं कृत्वा यूपे तं ममबन्धयन ।। २४ स बद्धो वाग्भिरप्रयाभिरभितुपाव बै मुरौ । इन्द्रमिन्द्रानुज चैत्र यथावन्मुनिपुत्रकः ।। २५

१. आमाघ. प्र. २. इदं. पद्यम् ग. नास्ति ३. च्छन्दा- प्र. ४. अस्यानन्तरम्- इदमाह मुनिश्रेष्ठो विश्वामित्रो महातपाः इति ग. ५. अस्यानन्तरम्- इन्द्राविष्णू सुरश्रेष्ठौ स्तुतित्व मुनिपुत्रक-इनि क. च, ६. इदमर्धम् ख. नास्ति।