पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामिद्धकौन प्रत्यवानम् १०३८ श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे दृश्यते न च कार्यार्थी रामे राज्यं प्रशासति । तस्य त्वं हि सौमित्रे प्रजापाल: स राघवः । लक्ष्मणः प्राजलिर्भूत्वा रामायैवं न्यवेदयत् ॥ अनाज्ञप्तन्तु सौमित्रे प्रवेष्टुं नेच्छयाम्यहम् ।। १०॥ अथ रामः प्रसन्नात्मा सौमित्रिमिदम- २५|| आनृशंस्यान्महाभागः प्रविवेश महा- ब्रवीत् । भूय एव तु गच्छ त्वं कार्यिणः युतिः । नृपालयं प्रविश्याथ लक्ष्मणो वाक्य- प्रविचारय ॥११॥ सम्यक्प्रणीतया नीत्या मब्रवीत् ॥२६॥ श्रूयतां मम विज्ञाप्यं कौस- नाधर्मो विद्यते कचित् । तस्माद्राजभयात् सर्वे ज्यानन्दवर्धन। यन्मयोक्तं महाबाहो तय रक्षन्तीव परस्परम् ॥१२॥ बाणा इव मया शासनजं विभो ॥२७॥ श्वा वै ते तिष्ठते द्वारि मुक्ता इह रक्षन्ति मे प्रजाः । तथापि त्वं महा- कार्यार्थी समुपागतः । लक्ष्मणम्य वच श्रवा बाहो प्रजा रक्षम्व तत्परः ॥१३॥ एवमुक्तस्तु रामो वचनमब्रवीत् ॥२८॥ संप्रवेशय वै क्षिप्रं सौमित्रिनिर्जगाम नृपालयात । अपश्यद्वारदेशे कार्यार्थी योऽत्र निष्ठति ।। वैश्वानं तावदवस्थितम् ॥१४॥ नमेव वीक्षमाणं इति प्रक्षिप्तेषु मारमेगावस्थानं नाम एकादश: मर्ग: वै विक्रोशन्तं मुहुर्मुहुः। दृष्ट्वाथ लक्ष्मणस्तं वै पप्रच्छाथ म वीर्यवान् ॥ १५॥ किं ते कार्य प्रक्षिप्लेग द्वादशः सर्गः महाभाग ब्रहि विनब्धमानसः । लक्ष्मणम्य बच. श्रुत्वा सारमेयोऽभ्यभाषत ॥१६॥ सर्वभूत- श्रुत्वा गमम्य वनन लक्षाण यरितम्तदा । श्वान. शरण्याय रामायाक्लिष्टकर्मणे । भयेष्वभयदात्रे माय मतिमान् राघवार न्यवेदयत् ॥१॥ च नम्मै वक्तुं ममुत्सहे ॥१७॥ एतच्छ्रुत्वा तु दृष्ट्वा ममागतं श्वानं रामो वचनमब्रवीत । वचनं सारमेयम्य लक्ष्मणः । गधवाय तदा- विवक्षिनार्थं गे बलि सारमेय न ते भयम्।।२।। व्यातुं प्रविवेशालयं शुभम् ॥ १८ ॥ निवेद्य अथापगन नाथं गमं या मिन्नमस्तक. । गमस्य पुनर्निर्जगाम नृपालयात। वक्तव्यं यदि राजा मुम्नेषु जा गजा पालयति प्रजाः ।। ने किंचित्तत्त्वं हि नृपाय वै॥१९॥ लक्ष्मणस्य ३॥ राजा की च गोप्ता च सर्वम्य जगतः वचः श्रुत्वा सारमेयोऽभ्यभाषन । देवागारे पिना। राजा कालो युगं चैव राजा सर्वमिदं नृपागारे द्विजवेश्मसु वै तथा ॥२०॥ वह्निः जगत ॥४॥ नीत्या सुनीनया राजा धर्म रक्षति शतक्रतुश्चैव सूर्ण वायुश्च तिष्ठति। नात्र रक्षिता। यदा न पालयेद्राजा क्षिप्रं नश्यन्ति योम्यास्तु सौमित्र योनीनामधमा वयम् ॥२१॥ वै प्रजाः ॥ ५॥ धारणाद्धर्ममित्याहुर्धर्मेण प्रवेष्टुं नान शक्ष्यामो धर्मो विग्रहवान्नृपः। विधृताः प्रजाः। यस्माद्धारयते सर्व त्रैलोक्यं सत्यवादी रणपटुः सुर्वभूतहिते रतः ॥२२॥ सचराचरम् ॥ ६॥ धारणाद्धि द्विषां चैव पाड्गुण्यस्य पदं वेत्ति नीतिकर्ता स राघवः । धर्मेणारख्तयन् प्रजाः। तस्माद्धारणमित्युक्तं सर्वज्ञः सर्वदर्शी च रामो रमयतां वरः ॥२३॥ स धर्म इति निश्चयः ॥ एष राजन् परो स सोमः स च मृत्युश्च स यमो धनदस्तथा । धर्मः फलवान् प्रेत्य राघव । न हि धर्माद्भवेत् वहिः शतक्रतुश्चैव सूर्यो वै वरुणस्यथा ॥२४॥ किंचिदुष्पापमिति मे मतिः ॥८॥ दानं दया ।