पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८ प्रक्षिप्तेषु एकादशः सर्गः १०३७ नाहुषेणैवमुक्तस्तु पूरुः प्राञ्जलिरब्रवीत् । धन्योऽस्म्यनुगृहीतोऽस्मि शासनेऽस्मि तव स्थितः ।। पूरोर्वचनमाज्ञाय नाहुषः परया मुदा । प्रहर्षमतुलं लेभे जरां संक्रामयच्च ताम् ॥ ततः स राजा तरुणः प्राप्य यज्ञान् सहस्रशः । बहुवर्षसहस्राणि पालयामास मेदिनीम् ॥ १ अथ दीर्घस्य कालस्य राजा पूरुमथाब्रवीत् । आनयस्व जरां पुत्र न्यास निर्यातयस्व मे ॥ १० न्यासभूता मया पुत्र त्वयि संक्रामिता जरा । तस्मात् प्रतिगृहीप्यामि तां जरां मा व्यथां कृथाः प्रीतश्चास्मि महाबाहो शासनम्य प्रतिग्रहात् । त्वां चाहमभिपेक्ष्यामि प्रीतियुक्ता नराधिपम् ।। एवमुक्त्वा सुतं पूरुं ययातिनहुषात्मजः । देवयानीमुन क्रुद्धो राजा वाक्यमुवाच ह ।। १३ राक्षसम्त्वं मया जातः पुत्ररूपो दुरासदः । प्रतिहं सि ममाज्ञां यत् प्रजार्थे विफलो भव ॥ १४ पितरं गुरुभूतं मां यस्मात्त्वमवमन्यमे । राक्षसान् यातुधानांस्त्वं जनयिष्यसि दारुणान् ॥ १५ न तु सोमकुलोत्पन्ने वंश स्थास्यति दुर्मतेः । वंशोऽपि भवनम्तुल्यो दुविनीतो भविष्यति ॥१६ नमेवमुक्ता राजर्पिः पूरुं गज्यविवर्धनम् । अभिपकेण संपृज्य आश्रमं प्रविवेश ह ।। १७ ततः कालेन महता दिष्टान्नमुपजग्मिवान् । त्रिदिवं संगतो गजा ययातिनहुषान्मजः ।। १८ पूरुश्चकार नद्राज्यं धर्मण महता वृतः । प्रतिष्ठाने पुरवरे काशीराज्ये महायशाः ।। १९ यदुम्तु जनयामास यातुधानान् महस्रशः । पुरे क्रौञ्चत्रने दुर्गे राजवंशबहिष्कृतः॥ २० एष तूशनसा मुक्तः शापोन्मर्गा ययानिना । धारितः क्षत्रधर्मेण यन्निमिश्च न चक्षमे ॥ २१ एतत्ते मर्वमान्यातं दर्शनं सर्वकारिणाम् । अनुवर्तामहे मौम्य दोषो न स्याद्यथा नृगे ।। २२ इति कथयति रामे चन्द्रतुल्यानने च प्रविरलतरनारं व्योम जज्ञे तदानीम् । अरुणकिरणरक्ता दिग्बभौ चैव पूर्वा कुमुमरसविमुक्तं वस्त्रमाकुण्ठितेव ।। २३ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे पूराज्याभिषेको नाम एकोनषष्टितमः सर्ग: प्रक्षिप्तेषु एकादशः सर्गः अथ रामोऽब्रवीत्तत्र लक्ष्मणं शुभलक्षणम् । सारमेयावस्थानम् निर्गच्छ त्वं महाबाहो सुमित्रानन्दवर्धन ||५|| ततः प्रभाते विमले कृत्वा पौर्वाहिकी क्रियाम् । कार्यार्थिनश्च सौमित्रे व्याहतु त्वमुपाक्रम । धर्मासनगतो राजा रामो राजीवलोचनः ॥ १॥ रामस्य भाषितं श्रुत्वा लक्ष्मणः शुभलक्षणः ॥६॥ राजधर्मानवेक्षन् चै ब्राह्मणैर्नेगमैः सह। पुरो- द्वारदेशमुपागम्य कार्यिणश्वाहयत् स्वयम् । न घसा वसिष्ठेन ऋषिणा कश्यपन च ॥ २ ॥ कश्चिदब्रवीतत्र मम कार्यमिहाद्य वै ॥७॥ मन्त्रिभिर्व्यवहारज्ञैस्तथान्यैर्धर्मपारगैः। नीति- नाधयो व्याधयश्चैव रामे राज्यं प्रशासति । जैरथ सभ्यश्च राजभिः सा समावृता ॥ ३ ॥ पकसस्या वसुमती सौषधिसमन्विता ॥८॥न समा यथा महेन्द्रस्य यमस्य वरुणस्य च। बालो म्रियते तत्र न युवा न च मध्यमः । शुशुभे राजसिंहस्य रामस्याक्लिष्टकर्मणः ॥४॥ धर्मेण शासितं सर्व न च बाधा विधीयते॥९॥