पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रक्षिप्तेषु द्वादशः सर्गः सतां पूजा व्यवहारेषु चार्जवम् । एप राम परो तत् कुर्यादसिम्तीक्ष्णः सो वा व्याहतः पदा। धर्मो रक्षणात् प्रेत्य चेह च ॥९॥ त्वं प्रमाणं अरिर्वा नित्यसंक्रुद्धो यथारमा दुरनुष्ठिनः॥२४॥ प्रमाणानामसि राघव सुत्रत । विदितश्चैव ते विनीतविनयस्यापि प्रकृतिर्न विधीयते । प्रकृति धर्मः सद्भिराचरितस्तु वै ॥१०॥ धर्माणां त्वं गृहमानस्य निश्चये प्रकृतिध्रुवम् ॥२५॥ एव- परं धाम गुणानां सागरोपमः। अज्ञानाच्च मुक्तः स विप्रो वै रामेणाक्लिष्टकर्मणा । द्विजः मया राजन्तुक्तस्त्वं राजसत्तम ॥११॥ प्रसा- सर्वार्थसिद्धस्तु अब्रवीद्रामसन्निधौ ॥२६॥ मया दयामि शिरसा न त्वं क्रोधुमिहार्हसि दत्तः प्रहारोऽयं क्रोधेनाविष्टचेतसा। मिक्षा- र्थमटमानेन काले विगतभेक्षके ॥२७॥ रथ्या- शुनकम्य वचः श्रुत्वा राधवो वाक्यमब्रवीत् ।। १२॥ किं ते कार्य करोम्पद्य ब्रूहि विस्रब्ध स्थितः स्वयं श्वा वै गच्छ गच्छेति भाषितः । मा चिरम् । रामम्य वचनं श्रुत्वा सारमेयो- अथ म्वैरण गच्छंन्तु रथ्यान्ते विषमं स्थितः ऽब्रवीदिदम् ॥१३॥ धर्मेण राष्ट्र विन्देन धर्मणे- ॥२८॥ क्रोधे तु क्षुधयाविष्टस्तदा दत्तोऽस्य कानुपालयेत् । धर्माच्छग्गयनां याति राजा सर्व- राघव । प्रहारो राजराजेन्द्र शाधि मामपरा- भयापदः ॥ ११॥ इद विज्ञाय यत् कृत्यं श्रूयतां धिनम् ॥२९॥ त्वया शस्तम्य राजेन्द्र नास्ति मे मम राघव । भिक्षु सर्वार्थसिद्धश्च ब्राह्मणावस- नरकाद्भयम् । अथ रामेण संपृष्टाः सर्व एव थेऽयमन् ॥१५॥ नेन दत्तः प्रहारो मे निष्का- सभासदः ॥३०॥ किं कार्यमस्य वै ब्रन दण्डो रणमनागसः । पलच्छन्वा तु रामेण द्वाःस्थः वै कोऽस्य पात्यनाम । सम्यक्प्रणिहिते दरें प्रजा भवति रक्षिता ॥३१।। भृग्वङ्गिरसकुत्सा- संप्रेपिनस्तदा ॥१६॥ आनीतश्च द्विजस्तेन द्या वसिष्ठश्च सकाश्यपः । धर्मपालकमुख्याश्च सर्वसिद्धार्थको विदः । अथ द्विजवरस्तत्र रामं सचिवा नैगमाम्तथा ॥३२॥ एते चान्ये च दृष्ट्वा महाधुनिः ॥१७॥ किं ते कार्य मया बहवः पण्डितास्तत्र संगताः । अवध्यो ब्राह्मणो राम तद्ब्रूहि त्वं ममानघ । एवमुक्तम्तु दण्डैरिति शास्त्रविदो विदुः ॥३३॥ ब्रुवते विप्रेण रामो वचनमब्रवीत् ॥१८॥ त्वया दत्तः गघवं सर्वे राजधर्मेपु निष्ठिताः। अथ ते मुनयः प्रहारोऽयं सारमेयम्य वै द्विज। किं तवाप- सर्वे राममेवाब्रुवंस्तदा ॥३४॥ राजा शास्ता हि कृतं विप्र दण्डेनाभिहतो यतः ॥१०॥ क्रोधः सर्वम्य त्वं विशेषेण राघव । त्रैलोक्यस्य भवा- प्राणहरः शत्रुः क्रोधो मित्रमुखो रिपुः। क्रोधो शान्ता देवो विष्णुः सनातनः ॥३५॥ एव. झसिर्महातीक्ष्णः सर्व क्रोधोऽपकर्षति ॥२०॥ मुक्ते तु तैः सर्वैः श्वा वै वचनमब्रवीत् । यदि तपते यजते चैव यच्च दानं प्रयच्छति । क्रोधेन तुष्टोऽसि मे राम यदि देयो वरो मम ॥३६॥ वै संहरति तस्मात् क्रोधं विसर्जयेत् ॥२१॥ प्रतिज्ञातं त्वया वीर किं करोभीति विश्रुतम् । इन्द्रियाणां प्रदुष्टानां हयानामिव धावताम् । कुर्वीत धृत्या सारथ्यं संहृत्येन्द्रियगोचरम्।।२२ प्रयच्छ ब्राह्मणस्यास्य कौलपत्यं धराधर॥३०॥ मनसा कर्मणा वाचा चक्षुषाच समाचरेत् । श्रेयो कौलंचरे महाराज कौलपत्यं प्रदीयताम्। एत- लोकस्य चरतो न द्वेष्टि न च लिप्यते ॥२३॥ न च्छ्रुत्वा तु रामेण कौलपत्येऽभिषेचितः॥३८॥