पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२ १०३४ श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे देहस्यान्यस्य सद्भावे प्रसादं कर्तुमर्हसि । तमुवाच ततो ब्रह्मा स्वयंभूरमितप्रभः ॥ मित्रावरुणजं तेजः प्रविश त्वं महायशः । अयोनिजस्त्वं भविता तत्रापि द्विजसत्तम । धर्मेण महता युक्तः पुनरेप्यसि मे वशम् । एवमुक्तस्तु देवेन चाभिवाद्य प्रदक्षिणम् ।। कृत्वा पितामहं तूर्ण प्रययौ वरुणालयम् । नमेव कालं मित्रोऽपि वरुणत्वमकारयत् ॥ १२ क्षीरोदेन सहोपेतः पूज्यमानः सुरोत्तमैः । एतस्मिन्नेव काले तु उर्वशी परमाप्सराः ॥ १३ यदृच्छया समुद्रशमाययौ सखिभिव॒ना । तां दृष्ट्वा रूपसंपन्नां क्रीडन्ती वरुणालये ॥ १४ आविशत् परमो हर्षो वरुणं चोर्वशीकृते । स तां पद्मपलाशाक्षी पूर्णचन्द्रनिभाननाम् ॥ १५ वरुणो वरयामास मैथुनायाप्सगेवराम् । प्रत्युवाच ततः सा तु करुणं प्राञ्जलिः स्थिता ।। १६ मित्रेणारं नृता माक्षात पूर्वमेव सुरेश्वर । वरुणम्त्वब्रवीद्वाक्यं कन्दर्पशरपीडिनः ।। इदं तेजः समुलक्ष्य कुम्भेऽस्मिन् देवनिर्मिते । एवमुन्सृज्य मुश्रोणि त्वय्यहं यरचणिनि ॥१८ कृतकामा भविष्यामि यदि नेच्छसि सगमम् । तग्य तल्लोकपालम्य वरुणम्य मुभाषितम् ॥ १० उर्वशी परमप्रीता श्रुत्वा वाक्यमुवाच है। काममेनद्भवल्वेवं हृदयं मे त्वयि स्थिनम् ।। भावश्चाभ्यधिकम् तुभ्यं देही मित्रम्य तु प्रभो । उर्वश्या एवमुक्तस्तु रतम्नन्मानद्भुतम् ॥ २१ ज्वलदमिशिग्वाप्रव्यं नम्मिन् कुम्भ हवामृजत । उर्वशी त्वगमत्तत्र मित्रो वै यत्र देवता ॥२२ तां तु मित्रः सुसंक्रुद्ध उर्वशीमिदमब्रवीत् । मया निमन्त्रिता पूर्व कम्मात्त्वमवमर्जिना ॥ २३ पतिमन्यं वृतयनी नन्मात्त्वं दुष्टचारिणी। अनेन दुष्कृतेन त्वं मक्रोधकयुषीकृता । मनुष्यलोकमाम्थाय कंचिन कालं निवन्यसि । बुधम्य पुत्री राजर्षि काशीराजः पुरुरवाः ।। तमद्य गच्छ दुबुद्धे स तं भर्ना भविष्यति । ततः मा शापदार्पण पुरुग्यममभ्यगात् ॥ प्रनिगाना पुरुष बुधम्यात्मजमौरसम् । नग्य जजे ततः श्रीमानायु पुत्रो महाबलः ॥ २७ नहगी यत्र पुत्रम्तु यद्भवेन्द्रममद्युतिः । बज्रमुत्सृज्य वृत्राय श्रान्तेऽथ त्रिदशश्चरे ॥ २८ शतं वर्षमःस्राणि येनेन्द्रत्वं प्रशासिनम् ॥ सा तेन शापेन जगाम भूमि तदोर्वशी चारुदती सुनेत्रा । बहूनि वर्षाण्यवमच्च सुभः शापक्षयादिन्द्रमदो ययौ च ॥ इन्य पं श्रीमद्रामायण का मीकिये आदिकाव्ये चतुविशतिमहसिकायो महिनायाम् उत्तरकाण्टे मत्रावरुणित्वप्राप्ति म षट्पञ्चाशः सर्ग: २१ २९ सप्तपश्चाशः सर्गः निमिनिमीषीकरणम् नां श्रुत्वा दिव्यसंकाशां कथामइनदर्शनाम् । लक्ष्मणः परमप्रीतो राघवं वाक्यमब्रवीत् ।। निक्षिप्तदेही काकुत्स्थ कथं तो द्विजपार्थिवी । पुनर्देहेन संयोग जग्मतुर्देवसमतौ ॥ तस्य तदापितं श्रुत्वा रामः सत्यपराक्रमः । कथां कथयामास वसिष्ठस्य महात्मनः ।। 1. नमुद्देशं इनि. प्रतिष्ठाने पुना. ति। ovm ।