पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०१८ श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे वियोगजाश्रुप्रतिपूर्णलोचनाः प्रतिप्रयातास्तु यथा निवासिनः ॥ इत्यार्षे श्रीमद्रामायणे बाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्ड हनूमत्प्रार्थना नाम चत्वारिंशः सर्ग: ४ ५ स v ८ १० एकचत्वारिंशः सर्गः पुष्पकपुनरभ्यनुज्ञा विसृज्य च महाबाहुर्ऋक्षवानरराक्षसान् । भ्रातृभिः सहितो रामः प्रमुमोद सुखं सुखी ॥ १ अथापराहसमये भ्रातृभिः सह राघवः । शुश्राव मधुगं वाणीमन्तरिक्षात् प्रभाषिताम् ।। २ सौम्य राम निरीक्षम्व सौम्येन वदनेन माम् । कुबेरभवनात् प्राप्तं विद्धि मां पुष्पकं प्रभो ॥ ३ तव शासनमाज्ञाय गतोऽम्मि धनदं प्रति । उपस्थातुं नरश्रेष्ठ स च मां प्रत्यभाषत ।। निर्जितस्त्वं नरेन्द्रेण राघवेण महात्मना । निहत्य युधि दुधपं रावणं राक्षसेश्वरम् ॥ ममापि परमा श्रीनिहते तम्मिन् दुगत्मनि । गवणे सगणे चैव सपुत्रे सहबान्धवे ।। स त्वं रामेण लकायां निर्जितः परमात्मना । वह सौम्य तमेव त्वमहमाज्ञापयामि ते ॥ परमो ह्येष मे कामो यत्त्वं राघवनन्दनम् । वहेलॊकस्य संयानं गच्छम्व विगतज्वरः ।। सोऽहं शासनमाज्ञाय धनदस्य महात्मनः । त्वत्सकाशमनुप्राप्ती निर्विशङ्कः प्रतीच्छ माम् ॥ अधृष्यः सर्वभूतानां सर्वेषां धनदाज्ञया । चराम्यहं प्रभावेण नवाज्ञां परिपालयन् ।। एवमुक्तस्तदा रामः पुष्पकेश महाबलः । उवाच पुष्पकं दृष्ट्वा विमानं पुनरागतम् ।। यद्यवं स्वागतं तेऽस्तु विमानवर पुप्पक । आनुकूल्याद्धनेशभ्य वृत्तदोषो न नो भवेत् ॥ १२ लाजैश्चैव तथा पुष्पधूपश्चैव सुगन्धिभिः । पूजयित्वा महाबाहू राघवः पुष्पकं तदा । गम्यतामिति चोवाच आगच्छ त्वं स्मरे यदा । सिद्धानां च गतौ सौम्य मा विषादेन योजय ।। प्रतिधातश्च ते मा भूयथेष्टं गच्छतो दिशः । एवमस्त्विति रामेण पूजयित्वा विसर्जिनम् ॥ १५ अभिप्रेतां दिशं तस्मात् प्रायाचत् पुष्पकं तदा । एवमन्तर्हिते तस्मिन् पुष्पके मुकृतात्मनि।।१६ भरतः प्राञ्जलिर्वाक्यमुवाच रघुनन्दनम् । विबुधात्मनि दृश्यन्ते त्वयि वीर प्रशासति ॥ अमानुषाणां सत्त्वानां ब्याहृतानि मुहुर्मुहुः । अनामयश्च सत्त्वानां साम्रो मासो गतो झयम् ॥ जीर्णानामपि सत्त्वानां मृत्यु याति राघव । अरोगप्रसवा नार्यों वपुष्मन्तो हि मानवाः ॥१९ हर्षश्चाभ्यधिको राजञ्जनस्य पुरवासिनः ! काले वर्षति पर्जन्यः पातयन्नमृतं पयः ।। २० वाताश्चापि प्रवान्त्येते स्पर्शयुक्ताः सुखाः शिवाः। ईदृशो नश्चिरं राजा भवेदिति नरेश्वर ॥२१ कथयन्ति पुरे राजन् पौरजानपदास्तथा । एता वाचः सुमधुरा भरतेन समीरिताः ।। २२ 1. प्रतीक्ष.चा ३. विविधात्मनिब.। ४. नरेबर: ति। अदृश्यः च..