पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०१२ श्रीमद्वाल्मीकि रामायणे उत्तरकाण्डे 1 " आदित्यरूपमजरं परमात्मानमीश्वरम् | यस्य | प्रत्युवाच मुनिर्धीमांस्तत्सर्वमनुपूर्वशः ॥ ६९ ॥ नाभिभवो ब्रह्मा पिता मम पितामहः ॥ ५५ ॥ स हि सर्वगतो देवः सूक्ष्मोऽव्यक्तः सनातनः । कैलासनिलयः श्रीमान् भवश्च क्रोधसंभवः । यं येन सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ॥७०॥ समाश्रित्य विबुधा विधिना हविरध्वरे ॥५६॥ स भूमौ दिवि पाताले पर्वतेषु बनेषु च। पिचन्ति चामृतं हृष्टाः परिभूय दितेः सुतान् । सागरपु च सर्वेषु वसतीह सरित्यु च ॥७१॥ अहश्य रात्रिश्च उभे च सन्ध्ये दिवाकरश्चैव यस्य श्वासानिलोद्धूताः स्त्रियस्त्यामपराजितम् ॥ यमश्च सोम । स एव कालो वरुणः स एव स ५७|| गृहीत्वा सुमहावेगाश्चिक्षिपुः सागरा- ब्रह्मरुद्रेन्द्रमुग्वः स चाभिः ॥ ७२ || ओंकारो म्भसि । येन दैत्या महावीर्या दानवाश्च भूर्भुवः स्वश्व गायत्री सन्ध्य एव च । घराघरघरी सनॠताः ॥५८॥ निहता बहुरूपेण बहवो देवः सोऽनन्त इति विश्रुतः ॥७३॥ विद्योतति बाहुशालिना | तेनायं लोकनाथेन कल्पितः जयलनि वर्षति वाति पानि गर्जव्युपैति नपने सुमहात्मना ।।५९।। गोविन्देन निवामार्थं लोको ढहने स चैव । लोकान् सृजत्यवति मंहग्ते वै सुमहात्मना । अर्चयन्ति जगन्नाथं नारायण सदैव दैत्यान् म एवं दहते जगति प्रसय ॥ परायणाः ||६ ०|| अद्वेषाः सर्वभूतेषु महायोग- ७४॥ मन शक्यः सुरैईष्टुं नासुरैर्न च पन्नगैः । बलाश्रयाः | यजन्ति पञ्चभिर्यज्ञैः सततं मधु प्रसादं कुम्ने यस्य स वै तं द्रष्टुमर्हति ॥ ७५|| सूदनम् ||६१॥ एकान्तिनो महामत्त्वा वसन्ति नहनतप्राणैः गुतिभिन्नत्वरायणै। शक्य: सुसमाहिताः । यः पुराणे च वेढे च पाञ्चरात्रे प्रवेष्टुं लोकोऽयं ज्ञाननिकिच्चि ॥२६॥ च पठ्यते ||६२|| सांख्ययोगे च मुनिभिर्ध्यायते एवविधैग्यं लोक प्राप्यने पुरुषोत्तमैः । अकाम- चेज्यते च यः | मुनिभिर्दवमश्च स्थाप्ने कारिभिर्देवैको घग्घनाममैः ॥ ७७ ॥ यश्चैव भगवान् हरिः ॥६३॥ मधुकैटभयोईना सुमहाकायः मनिष्टो लोकमन्ययम् । आस्ते कम्तमन्चेष्टुमर्हति | पिनामहोऽपि तं देवं न तथैव हरिणा कृता तेन महापुरी ॥७८॥ च जानाति रावण ||६४|| यस्तु निन्यं विजा- अष्टाविंगे युगे माते मनोरम्य विवम्वतः । नाति हरिनगयणं विभुम् | जगदाभरणं पुण्यं चैष्णवीं मूर्तिमाविश्य लोकमेनं प्रवेक्ष्यति ॥ ७९ ॥ तम्य मोक्षो न संशयः ॥६५॥ एतच्छूबा मुने- नातः परतरं श्रोतुं मत्तो वै राक्षमेश्वर । उत्तिष्ठ र्वाक्यं प्रसन्ननान्तरात्मना । पुनरेव ततो रक्षः गच्छ भद्रं ते प्राप्स्यसे गतिमीप्सिताम् ||८०|| पप्रच्छ मुनिपुङ्गवम् ||६६|| कथं च दृश्यते एवमुक्तम्तथैत्युत्तवा तं प्रणम्यामिपूज्य च । देव कथं च श्रूयते भुवि । कथं च क्रीडने समासाद्य महन सैन्यं ययौ लङ्कामशङ्कितः ॥ लोके द्रष्टुं वा शक्यते कथम् ||६७|| किय ८१ ॥ नारदोऽपि प्रहृष्टात्मा दृष्ट्वा सर्व- त्कालेन वा ब्रह्मल्लोकोऽयं तपमा मया । शक्यः मशेषतः । द्रुतं मेरुमुपागम्य विशते तां शुभां प्रवेष्टुं तद्ब्रूहि सर्व हि विदितं तय || ६८ ॥ सभाम् ||८२ ॥ तस्यां ब्रह्माणमासीनमभिवाद्य आकर्ण्य सस्पृहं तस्य वाक्यं वाक्यविशारदः । कृताञ्जलि: । देवान् संश्रावयामास समीपे |