पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रक्षिप्तेषु दशमः सर्गः पद्मजन्मनः ||८३ || निशम्य सुमहत् पुण्य ! वैष्णवं परमाख्यानं सर्वपापप्रणाशनम् ॥९.८॥ माख्यानं पद्मसंभवः । नारदं संपरिष्वज्य नित्यं च शृणुयाद्यश्च सोऽपि पापात् प्रमुच्यते । माह भूतभविष्यवित् ||८४ || हिरण्यकशिपुः जातिम्मरत्वं विमत्वं कुले महति संभवम् || पूर्व बभूवैष निशाचरः। अवध्यो बहुभिर्योगै- ०९॥ सर्वज्ञतां च लभते नात्र कार्या विचा- वरदानान्महाबलः ||८५|| स कदाचिन्महा- त्मानं पद्मनाभमघोक्षजम् । सभायां गर्हयन् दर्पान्नृसिंहबपुषं ह्रिम् ||८६|| समुद्रगृह्य नखै- म्तेन दीर्यमाणस्य संयुगे। रक्तसंस्पर्शजं दिव्यं चक्षुर्देत्यपतेरभृत् ॥८७|| स तु तद्राक्षसं जन्म तस्मान्मानुषजन्मनः | भाविनी निधनप्राप्तिं पश्यन् दिव्येन चक्षुषा ||८८ ॥ श्रीवत्साङ्क नदकम्थः प्राह दैत्यः शनैरिदम् । नस्वैर्विभिन्न हृदयः क्षणं दीनः कृताञ्जलिः ॥८९॥ तप्त हाटकेकशान्त ज्वलत्पावकलोचन | वज्रायुधन बम्पर्श दिव्यसिंह नमोऽस्तु ते ॥१०॥ कैट- भारे हरे देव विष्णो विपुलविक्रम | त्राहि मां भूतभव्येश शरणागतवत्सल ॥९.१॥ त्वद्धते राक्षमे भावे मानुषे च पढ़ विभो । प्राप्नुयां त्यन्मयो लोकं लोकनाथ प्रसीद मे ॥ ९२ ॥ एवमुझम्तथेत्युक्त्वा ययौ दैत्यपति हरिः । हंसयुक्त विमानेन किङ्किणीजालमालिना ||९३ स एव च पुनस्तत्र राक्षसोऽभून्महामुरः | राक्षसेन विधानेन सदा तद्भावभावितः ॥१४॥ मानुपत्वमुपागम्य लोकान् हन्तुं कृतोद्यमम् । तृतीयं च हतं तेन श्वेतद्वीपं प्रवेक्ष्यति ॥९.५॥ वैष्णवं तेज आविश्य यथोक्तं ब्रह्मवादिना । मयापि चेहसंस्थेन दृष्टमेवाक्षदर्शनात् ||१६|| मयावलम्बितं सर्वं देवस्य परमात्मनः । यस्त्विदं पठते नित्य पुण्यमाख्यानमादितः ॥ ९७ ॥ नारदोक्कं मनुष्यो वै स याति परमां गतिम् । रणा । स च संस्तूय च हरिं प्रविष्टः कम- ययौ म्बं लोकमीश्वरः । नारदस्तु ततस्तस्मा- लोद्भवः ॥१००॥ अनुभाष्य सुरान् सर्वान् न्मेरुपृष्ठं परिभ्रमन् ॥१०१॥ स तु मामाज- गामाशु दिक्षुर्द्वादशात्मकम् । स मया शास्त्रतः सम्यगभिवाद्याभिपूजितः ॥१०२|| आख्यान- मिदमाचष्ट ममानुग्रहकाम्यया । मयाप्येतत् सदस्येत्य पावनार्थं मनोहरम् ॥१०३ ॥ भक्त्या तव महाबाहो कथामृतमुदाहृतम् । एतदर्थं महाबाहो रावणेन दुरात्मना । १०४॥ विज्ञाय च हता सीता त्वत्तो मरणकाङ्क्षया । भवा- नारायणो देवः शङ्खचक्रगदाधरः ॥ १०५॥ शार्ङ्गपद्मायुधधरः सर्वदेवनमनः । श्रीवत्साङ्को हृषीकेशः सर्वदेवाभिपूजितः ॥१०६॥ पद्म- नाभो महायोगी भक्तानामभयप्रदः । वधार्थं रावणम्य त्वं प्रविष्टो मानुषी तनुम् ॥१०७॥ किं न वेत्सि त्वमात्मानं राम नारायणी ह्यहम् । मा मुह्यस्व महाभाग स्मर चात्मानमात्मना || १०८|| गुह्याद्गुह्यतरस्त्वं हि एवमाह पिता- महः । त्रिगुणश्च त्रिवेदी च त्रिधामा त्रिपदा- त्मकः ॥ १०९ ॥ त्रिकालकर्मा त्रैविद्य- स्त्रिदशा रिप्रमर्दनः । त्वयाकान्तास्त्रयो लोकाः पुराणैर्विक्रमैस्त्रिभिः ॥११०॥ त्वं महेन्द्रानुजः श्रीमान् बलिबन्धनकारणात् । अदित्या गर्भ- संभूतो विष्णुस्त्वं हि सनातनः ॥ १११ ॥ १, ततः स (४३) इत्यादि मरणका वृक्ष येत्यन्तम् पुना. नास्ति ।