पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रक्षिप्तेषु दशमः सर्गः १०११ भ्रष्टसंज्ञा विचेतसः । अवस्थातुं न शक्ष्यामो | शिखरं यथा वज्रविदारितम् ॥४०॥ प्रापतत् युद्धं कर्तुं कथंचन ||२६|| एवमुक्त्वा दुद्रुवु | सागरस्यैव जले तस्थौ निपातितः । एवं स स्ते सर्व एव निशाचराः | रावणोऽपि हि तद्यानं पुष्पकं हेममूषितम् ||२७|| विसर्जया- मास तदा सह तैः क्षणदाचरैः । गते तु पुष्पके राम रावणो राक्षसाधिपः ||२८|| कृत्वा रूपं महाभीमं सर्वराक्षसवर्जितः । प्रविवेश तदा तस्मिश्वेतद्वीपे स रावणः ॥२९॥ प्रविशन्नेव तत्राशु नारीभिरुपलक्षितः । एकया सुस्मितं कृत्वा हस्ते गृह्य स रावणः ||३०|| पृष्टश्चा- गमनं ब्रूहि किमर्थमिंट चागतः । को हि त्वं कस्य वा पुत्रः केन वा महितो वद ॥ ३१ ॥ इत्युक्तो रावणो राजन् क्रुद्धो वचनमब्रवीत् । अहं विश्रवसः पुत्रो रावणो नाम राक्षसः ||३२|| युद्धार्थमिह संप्राप्तो न च पश्यामि कंचन । एवं कथयतम्तम्य रावणम्य दुरात्मनः ||३३॥ माहस्ते ततः सर्वे सस्वनं युवतीजनाः । एकया क्रुद्धया तासां बलवद्गृह्य लीलया ॥३४॥ आमितस्तु सखीमध्ये विक्षिप्तः स दशाननः । सखीमन्यां समाहूय पश्य त्वं कीटकं धृतम् ||३५|| दशास्यं विंशतिभुजं रावणो राम श्वेतद्वीपनिवासिभिः ॥४१॥ स्त्री- जनैर्विनिगृह्याशु भ्रामितश्च ततस्ततः । नारदो- ऽपि महातेजा रावणं वीक्ष्य घर्षितम् ॥ ४२ ॥ विस्मयं सुचिरं गत्वा प्रजहास ननर्त च । ततः स सागरजलाज्जलक्लिन्नशिरोरुहः ॥४३॥ दक्षिणं तीरमासाद्य चिन्तयामास विस्मितः । ये मया निर्जिता लोका न तेषु भयमीदृशम् ॥४४॥ स्वभावतोऽल्पवीर्याणां विरुद्धं योषितामिदम् । नूनमेतस्य लोकस्य मानवाः प्रभविष्णवः॥४५॥ स्त्रीरूपविग्रहघरा यान् ममाचष्ट नारदः । बलवद्भिस्तु संधेयमिति संचिन्त्य निश्चितम् ||४६ || भूयस्तासां प्रवृत्त्यर्थं तद्वनं समलोडयत् । अथापश्यन्महात्मानं पितामहसुतं प्रभुम् ॥४७॥ सनत्कुमारमासीनं सर्वयोगभृतां वरम् । जाज्व- ल्यमानं तपसा समिद्भिरिव पावकम् ॥४८॥ अपश्यद्दक्षिणे पार्श्वे विचरन्तं गुहाश्रयम् । स तं दृष्ट्वा तपोवृद्ध मभिवाद्य कृताञ्जलिः ॥ ४९॥ वीडितः परिपप्रच्छ ब्रह्मर्षि सत्यवादिनम् || L भगवन् केन लोकोऽयं कल्पितः सुमहात्मना कृष्णाञ्जनसमप्रभम् । हस्ताद्धस्तं स च क्षिप्तो ॥५२॥ के वा लोक वसन्त्यस्मिन् सर्वज्ञान- भ्राम्यते श्रमलालसः || ३६ | आग्यमाणेन वतां वर । किं च त्वं ध्यायसे ब्रह्मञ्शंस मे बलिना राक्षसेन विपश्चिता । पाणावेकाथ सुसमाधिना ॥५१॥ एतन्मे ब्रूहि तत् सर्व संदृष्टा रोषेण वनिता शुभा ॥३७॥ मुक्तस्य सर्वज्ञो खसि विश्रुतः । एवमुक्तो महातेजा शुभ: कीटो धुन्वत्या हस्तवेदनात् । गृहीत्वा विदित्वा तस्य हृद्गतम् ॥५२॥ उवाच वाक्यं न्या राक्षसेन्द्रमुत्पपात विहायसा ||३८|| तत- | महसञ्श्रूयतामिति पुत्रक । यो हि वै सर्वमेवेदं स्तामपि संक्रुद्धो विददार नस्खैर्भृशम् । तयास बिभर्ति सचराचरम् ॥ ५३ ॥ त्रैलोक्यं हि बिनिर्धूतः सहसैव निशाचरः || ३९|| पपात सर्वभूतात्मा यस्योत्पत्ति न विद्महे | यमा- चाम्भसो मध्ये सागरस्य भयातुरः । पर्वतस्येव | हुर्वेद विदुषः पुरुषं तमसः परम् || ५४ ॥ l · 1