पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रक्षिप्तेषु सप्तमः सर्गः १००७ कृत्येषु व्यवसायेषु जगाम सविताम्बरम् | तस्यां मानसः । सप्तद्वीपसमुद्रायां पृथिव्यां ये I प्लवङ्गन्माः ॥ ५६ ॥ वालिसुग्रीवयोरेव द्वेष वृक्षरजाः पिता । जननी चैव तु हरिरि त्येतद्भद्रमस्तु ते ॥ ५७ ॥ यश्चैतच्छ्रावयेद्वि- कार्यार्था मनसी हर्षवर्धनाः ॥५८॥ एतश्च सर्वं द्वान् यश्चतच्छृणुयान्नरः । सिध्यन्ति तस् कथितं मया विभो प्रविस्तरेणेह यथार्थतस्तव | उत्पत्तिरेषा रजनीचराणामुक्ता तथैवेह हरी- श्वराणाम् ॥ ५९ ॥ इति प्रक्षिप्त वालिग्रीवोत्पत्तिनम षष्टः सर्गः I प्रक्षिप्तेषु सप्तमः सर्गः नारायणहतगतिकथनम् 1 निशायां व्युष्टायामुदिते च दिवाकरे ॥४२॥ स तु वानररूपं तु प्रनिषेदे पुनर्नृप स एव बानरो भूत्वा पुत्रौ स्वस्य लवङ्गमौ ॥ ४३ ॥ पिङ्गेक्षणौ हरिबराबपश्यत् काम- रूपिणौ । मधून्यमृतकल्पानि पायितौ तेन तौ तदा ॥४४॥ गृह्य ऋक्षरजास्तौ तु ब्रह्मणो Sन्तिकमागतः । दृष्ट्वर्क्षरजसं पुत्रं ब्रह्मा लोकपितामहः ॥४५॥ बहुश: सान्त्वयामास पुत्राभ्यां सहितं हरिम् । सान्त्वयित्वा ततः पश्चाद्देवदूतथा दिशत || ४६ ॥ गच्छ मद्वचा- नादूदूत किष्किन्धां नाम वै शुभाम् । साह्यस्य गुणसंपन्ना महती च पुरी शुभा ॥४७॥ तत्र एतां श्रुत्वा कथां दिव्यां पौराणी राघवस्ततः । वानरवृथानि बहूनि निवसन्ति च । बहुरलस- | भ्रातृभिः सहिह्नो वीरो विस्मयं परमं ययौ ॥१॥ माकीर्णा वानरैः कामरूपिभिः ॥ ४८ || | राघवोsथ ऋोर्वाक्यं श्रुत्वा वचनमब्रवीत् । पण्यापणचती दुर्गा चातुर्वर्ण्ययुता सदा । विश्व - कथेयं महती पुण्या त्वत्प्रसादाच्छूना मया ॥२॥ कर्मकृता दिव्या मन्नियोगाच शोभना ॥४९॥ बृहत्कौतूह लेनास्मि संवृतो मुनिपुङ्गव । उत्पत्ति- तत्रक्षरजसं पुत्र सपुत्रं वानरर्षभम् | यूथपालान् र्याहशी दिव्या चालिसुग्रीवयोर्द्विज || ३ || समाहूय यांश्चान्यान् प्राकृतान् हरीन् ||१०|| ब्रह्मर्ष मम किं चित्रं सुरेन्द्रतपनावुभौ । जातो तेषां संभाव्य सर्वेपां मदीयं जनसंसदि । अभि- वानरशार्दूलो बलेन बलिनां वरौ ॥ ४ ॥ पंचय राजानमारोप्य महदासनम् ॥ ५२ ॥ एवमुक्ते तु रामेण कुम्मयोनिरभाषत । एव- दृष्टमात्राश्च ते सर्वे वानरेण च धीमता । अस्यर्क्ष- मेनन्महाबाहो वृत्तमासीत् पुरा किल ॥ ५ ॥ रजसो नित्यं भविष्यन्ति वशानुगाः ॥ ५२ ॥ अथापरां कथां दिव्यां शृणु राजन् सनातनीम् । इत्येवमुक्त वचने ब्रह्मणा तु हरीश्वरम् । पुरत:- यदर्थं राम वैदेही रावणेन पुरा हृता ॥ ६ ॥ कृत्य दूतोऽसौ प्रययौ तां पुरी शुभाम् ॥५३॥ तत्तेऽहं कीर्तयिष्यामि समाधि श्रवणे कुरु । स प्रविश्यानिलगतिस्तां गुहां वानरोत्तमम् । पुरा कृतयुगे राम प्रजापतिसुतं प्रभुम् ॥ ७ ॥ स्थापयामास राजानं पितामह नियोगतः ॥५४॥ सनत्कुमारमासीनं रावणो राक्षसाधिपः । ददर्श राज्याभिषेक विधिना स्नातोऽथाभ्यर्चितस्तदा । सूर्यसंकाशं ज्वलन्तमिव तेजसा ॥ ८ ॥ स बद्धमकुट: श्रीमानभिषिक्त स्वलकृतः विनयावनतो भूत्वा अभिवाद्य कृताञ्जलिः । ॥५५॥ आज्ञापयामास हरीन् सर्वान् मुदित उक्तवान् रावणो राम तमृषि सत्यवादिनम् ॥ ९॥