पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१००८ श्रीमद्वाल्मीकि रामायणे उत्तरकाण्डे इति प्रक्षिप्तेषु नारायणहतगतिकथनं नाम सप्तमः सर्गः को अस्मिन प्रबरो लोके देवानां बलवत्तरः । यं | तम् । तथा प्रहृष्टः स बभूव विस्मितः कथं तु समाश्रित्य विबुधा जयन्ति समरे रिपून् ॥१०॥ याम्यामि हरिं महाहवे ॥ २३ ॥ कं यजन्ति द्विजों नित्यं कं ध्यायन्ति च योगिनः । एतन्मे शंस भगवन् विस्तरेण तपोधन ॥११॥ विदित्वा हृद्रतं तस्य ध्यानदृष्टिर्महायशाः । उवाच रावणं प्रेम्णा श्रयतामिति पुत्रक ॥ १२ ॥ यो बिभर्ति जगत् कृत्स्नं यस्योत्पत्तिं न विद्महे । सुरासुरैर्नतो नित्यं हरिर्नारायणः प्रभुः ||१३|| यस्य नाभ्युद्भवो ब्रह्मा विश्वस्य जगतः पतिः । येन सर्वमिदं सृष्टं विश्वं स्थावरजङ्गमम् ॥१४॥ तं समाश्रित्य विबुधा विधिना हरिमध्वरे । पिबन्ति मृतं चैव मानवाश्च यजन्ति तक ||१५|| पुराणैश्चैव वेदैश्च पाञ्चरात्रै स्तथैव च । घ्यायन्ति योगिनो नित्यं क्रतुभिश्च यजन्ति तम् ॥१६॥ दैत्यदानवरक्षांसि ये चान्ये चामद्विषः सर्वाञ्जयति संग्रामे सदा सर्वैः स पूज्यते ॥ १७॥ श्रुत्वा महर्षेस्तद्राक्यं रावणो राक्षसाधिपः । उवाच प्रणतो भूत्वा पुनरेव महामुनिम् ॥१८॥ दैत्यदानवरक्षांसि ये हताः समरेऽरयः । कां गर्ति प्रतिपद्यन्ते के च ते हरिणा ह्ताः ॥१९॥ रावणस्य वचः श्रुत्वा प्रत्युवाच महामुनिः । दैवतैर्निहता नित्यं प्राप्नुवन्ति दिवः स्थलम् ॥२०॥पुनम्तस्मात् परिभ्रष्टा जायन्ते वसुधातले। पूर्वार्जितैः सुखदुःखैर्जायन्ते च त्रियन्ति च ॥२१॥ ये ये हताश्चक्रधरेण राजंस्त्रिलोकनाथेन जनार्दनेन । ते ते गताम्तत्र लये नरेन्द्राः क्रोधो- ऽपि देवस्य वरेण तुल्यः ॥२२॥ श्रुत्वा ततस्त- द्वचनं निशाचरः सनत्कुमारस्य मुखाद्विनिर्ग- १. अना: च. । प्रक्षिप्तेषु अष्टमः सर्गः रामावतारकथनम् एवं चिन्तयतस्तस्य रावणम्य दुरात्मनः । पुनरेवापरं वाक्यं व्याजहार महामुनिः ॥ १॥ मनसश्चेप्सितं यत्ते भविष्यति महाहवे । सुखी मय महाबाहो कंचित कालमुदीक्षय ॥ २ ॥ एवं श्रुत्वा महाबाहुम्तमृषि प्रत्युवाच सः | कीदृशं लक्षणं तम्य ब्रूहि सर्वमशेषतः ॥ ३ ॥ गक्षमस्य वचः श्रुत्वा स मुनिः प्रत्यभाषत । श्रूयतां सर्वम् तव रामपुङ्गय ॥ 2 ॥ सह सर्वंगतो देतः मृक्ष्मोऽयक्तः सनातनः । तेन सर्वमिदं प्रोतं त्रैलोक्यं मत्रराचरम् ||५|| स भूमौ दिवि पाताले पर्वतेषु वनेषु च । म्यावर सर्वपु वनेषु नगरीषु च ॥ ६ ॥ आंकारश्चैव सत्यं च सावित्री पृथिवी च सः । धराधरधरी देवो ह्यनन्त इति विश्रुतः ॥ ७ ॥ अदृश्य रात्रिश्च उभे च सन्ध्ये दिवाकरश्चैव यमश्च सांमः । स एव कालो धनलश्च वायुः म ब्रह्मरुद्रौ च स एव बालः ||८|| वियोननि ज्वलति भाति च पाति लोकान् सृजत्यय संहरति प्रशास्ति । क्रीडां करोत्यत्र्ययलोक- नाथो विष्णुः पुराणो भवनाशहेतुः ॥ ९ ॥ अथवा बहुनानेन किमुक्तेन दशानन | तेन सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ॥ १० ॥ नीलोत्पलदलश्याम: किञ्जल्कारुणवस्त्रकः । प्राइट्काले यथा ज्योनि सतडित्तोयदस्तथा ॥११॥ श्रीमान् मेघवपुः श्याम: पहजारुण-