पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणे उत्तरकाण्डे ९ । १३

पश्चिमेन तु तं दृष्ट्वा सागरोद्द्वारसंनिभम् । वर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु ||
ततोऽनुछ्रान्तशकुन स्वभावोपरमे स्थिताम् । निर्विकाराङ्गनाभासामपश्यद्रावणी नदीम ॥ १०
सव्येतरकराङ्गुल्या सशब्दं च दशाननः | वेगप्रभवमन्वेष्टुं सोऽदिशच्छुकसारणौ ॥
तौ तु रावणसंदिष्टौ आतरौ शुकसारणौ । व्योमान्तरगतौ वीरौ प्रस्थितौ पश्चिमोन्मुखौ ॥१२
अर्धयोजनमात्रं तु गत्वा तौ रजनीचरौ । पश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम् ॥
बृहत्सालप्रतीकाशं तोयव्याकुलमूर्धजम् | मदरक्तान्ननथनं मदव्याकुलतेजसम् ||
नदीं बाहुसहस्रेण रुन्धन्तमरिमर्दनम् । गिरिं पादसहस्रेण रुन्घन्तमिव मेदिनीम् ॥
बालानां वरनारीणां सहस्रेण समावृतम् । समदानां करेणूनां सहस्रेणेव कुञ्जरम ||
तमद्भुनतमं दृष्ट्वा राक्षसौ शुकसारणौ । संनिवृत्तावुपागम्य रावणं तमथोचतुः ||
बृहत्सालप्रतीकाशः कोऽप्यसौ राक्षसेश्वर | नर्मदां रोषवद्रद्धा क्रीडापयति योषितः ॥
तेन बाहुसहस्रेण संनिरुद्धजला नदी | सागरोद्गारसंकाशानुगारान् मृजते मुहुः ||
इत्येवं भाषमाणौ तौ निशम्य शुकसारणौ । गवणोऽर्जुन इत्युक्त्वा प्रययौ युद्धलालसः ॥ २०
अर्जुनाभिमुखे तम्मिन् रावणे राक्षसाधिपे । चण्ड: प्रवाति पवनः सनाद: सरजस्तदा ॥ २१
सकृदेव कृती रावः सरक्तः प्रेषितो धनैः । महोदरमहापार्श्वधूम्राक्षशुकसारणैः ॥
संवृतो राक्षसेन्द्रन्तु तत्रागाद्यत्र चार्जुनः | अदीर्घणैव कालेन स तदा राक्षसो बली ॥ २३
तं नर्मदाहदं भीममाजगामालनप्रभः । स तत्र स्त्रीपरिवृतं द्विपम् ॥
1
१९
२२
नरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम् । स रोपाइकनयना राक्षमेन्द्रो बलोद्धतः ॥ २५
इत्येवमर्जुनामात्यानाह गम्भीरया गिरा। अमात्याः क्षिप्रमाणात हृदयम्य नृपस्य चै
युद्धार्थी समनुप्राप्तो रावणो नाम राक्षमः | रावणम्य वचः श्रुत्वा मन्त्रिणोऽथार्जुनम्य ते ॥२७
उत्तम्धुः सायुधास्त्रीश्च रावणं वाक्यमब्रुवन् । युद्धस्य कालो विज्ञानैः साधु भोः साधु रावण ||
यः क्षीवं स्त्रीवृतं चैव योद्भुमुत्महते नृपम् । स्त्रीसमक्षं कथं यत्तद्योद्धुमुत्महसेऽर्जुनम ||
वासितामध्यगं मतं शाईल इव कुञ्जरम् । क्षमस्वाद्य दशग्रीव चोप्यनां शर्वरी त्वया || ३०
युद्धे श्रद्धा च यद्यम्ति श्वस्तात समरेऽर्जुनम् । वैद्यद्याम्ति मतिर्योद्धुं युद्धतृष्णा समावृता ॥३१
निहत्यास्मांततो युद्धमर्जुनेनोपयाम्यसि । ततम्ने रावणामात्यैरमात्याः पार्थिवस्य तु ||
सूदिताश्चापि ते युद्धे भक्षिनाश्च बुभुक्षितैः । ततो हलहलाशब्दो नर्मदातीर आबभौ ॥ ३३
अर्जुनम्यानुयातॄणां रावणम्य च मन्त्रिणाम् । इपुभिस्तोमरैः शूलैस्त्रिशूलैर्वज्रकर्षणैः ॥
सरावणानर्दयन्तः समन्तात् समभिद्रुताः । हैहयाधिपयोधानां वेग आसीत् सुदारुणः ॥ ३५

३२ 1. अपश्यतां इत्यमर्थः । 2. अर्जुन मिति, उपयायसीयुत्तरेणान्वयः | १. सायुधास्तं ति । २. युद्धकालो न विज्ञातः ग. घ. | विज्ञेयः च । स्त्रीसमक्षगत यत्त्वम् पुना । १६ १७ ३. ४. इदमधे ति. नास्ति । ५. यदि वापि त्रस तुभ्यं युद्धतृष्णासमा- वृत । ति ।