पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः सर्गः युगान्तदहनोऽनलः ॥ ३३ ॥ गणेशो लोक- | ॥४८|| मोहनो वचक सर्पघारी वरोत्तमः । शम्भुब्ध लोकपालो महाभुजः | महादेवो महा पुष्पदन्तो विभागब्ध मुख्य: सर्वहरस्तथा शूली महादंष्ट्रो महाभुजः ॥ ३४ ॥ कालश्च ॥४९|| हरिश्मनुर्धारी भीमो भीमपराक्रमः । कालरूपी च नीलग्रीवो महोदरः । वेदान्तगो भक्ताभीष्टप्रद स्थाणुः परमात्मा सनातनः वेदमयः पशूनां पतिरव्ययः ॥ ३५ ॥ शूल - | ॥५०॥ मया प्रोक्तमिदं पुण्यं नाम्नामष्टोत्तरं धृच्छ्रलकेतुश्च नेता गोप्ता हरिः शिवः | जटी शतम् | जप्यमेतदशमीद कुर्याच्छन्नुविनाशनम् मुण्डी शिखण्डी च लगुडी च महायशाः ॥५१॥ दत्त्वा तु रावणस्येमं वरं स कमलोद्भवः । ॥३६॥ भूतेश्वरो गणाध्यक्षः सर्वात्मा सर्वभावनः पुनरेव जगामाशु ब्रह्मलोकं सनातनम् ॥५२॥ सर्वदः सर्वहारी च स्रष्टा च गुरुरुययः ||३७|| रावणो हि वरं लब्ध्वा पुनरेवागमतदा । कमण्डलुघरो देवः पिनाकी धूर्जटिस्तथा । निवर्तमानः संहृष्टो रावणः स दुरात्मवान् माननीयोऽर्हणीयश्च ओंकारः ॥५३॥ ज पथि नरेन्द्रषिदेवगन्धर्चकन्यकाः॥ इति प्रक्षिप्तेषु रावणमन्त्रेश्वरदानं नाम चतुर्थः सर्गः े " 1 सामवेदगः I ॥३८॥ मृत्युश्च मृत्युदृतश्च पारियात्रश्च सुत्रतः । ब्रह्मचारी गृही यांगी वीणापणवतूणवान् ॥ ३९॥ प्रक्षिप्तेषु प्रञ्चमः सर्गः अमरो दर्शनीयश्च बालसूर्यनिभस्तथा। श्मशान- कपिलदर्शनम् चारी भगवानुमापतिररिन्दमः ॥४०॥ भगनेत्र- केनचित्त्वथ कालेन रावणः प्रययौ गृहात् । प्रहती च पूषदन्तनिपातनः । ज्वरहर्ता पाश- पश्चिमार्णवमागच्छत् सचिवैः सह राक्षसः हस्तः प्रलयः काल एव च ॥ ४१ ॥ उल्का ॥१॥ द्वीपस्थो दहशे तेन पुरुषः पावकप्रभः | मुखोऽमिकेतुश्च मुनिर्दीप्तो विशांपतिः । 'महाजाम्बूनदप्रख्य एक एवं व्यवस्थितः ॥ २ ॥ उन्मादमोहनकर: समर्थस्त्रिदशोत्तमः ||४२ || चामनो वामदेवश्च प्राग्दक्षिण्यश्च नामतः | भिक्षुश्च भिक्षुरूपी च त्रिजटी जटिल: स्वयम् ॥४३॥ चक्रहस्तः प्रतिष्टंम्भी चमूनां स्तम्भ नस्तथा । ऋतुऋतुकरः कालो मधुर्मधुरलोचनः ॥४४॥ वानस्पत्यः शीकरश्च नित्यमाश्रित पूजितः । जगद्धाता च कर्ता च पुरुषः शाश्वतो झजः ॥४५॥ धर्माध्यक्षो विरूपाक्षस्त्रिवर्मा भूतभावनः । त्रिनेत्रो बहुनेत्रश्च सूर्यायुतसम प्रभः ॥४६॥ देवदेवोऽभिदेवश्च चन्द्राकित जटस्तथा। नर्तको लासकश्चैव पूर्णेन्दुसदृशा- मानद्धतूणीरं संघ बद्धचामरम्। ज्वालामाला- ननः ||४७ || सुब्रह्मण्यः शरण्यश्च सर्वदेवमय- | परिक्षितं किणीकृतनिस्वनम् ||८|| माल्या स्तथा । सर्वभूतनिवासम्ध सर्वबन्धविमोचकः | स्वर्णपद्मानां वक्षोदेशावलम्बया | ऋग्वेदमिव यथा दृश्येत भयदो युगान्तानल उत्थितः । देवानामिव देवेशो ग्रहाणामिव भास्करः ॥ ३ ॥ शरभाणां यथा सिंहो हस्तिष्वैरावतो यथा । पर्वतानां यथा मेरु: पारिजातश्च शाखिनाम् । ॥ ४ ॥ तथा तं पुरुषं दृष्ट्वा कुण्डमध्येऽनलं यथा । गर्जन्तं विविधैर्नादर्लम्बहन्तं भयानकम् ॥५॥ दंष्ट्रालं विकटं चैव कम्बुग्रीवं महौजसम् । मण्डूककुक्षि पिङ्गाक्षं कैलासशिखरोपमम् ॥६॥ पद्मपादतलं भीमं रक्ताम्बुजनिभाननम् । महा- कार्य महानाद मनोऽनिलसमं जवे ॥७॥ भीम- J