पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वास्मीकिरामायणे उत्तरकाण्डे तत्र मेघाः स्थिताः सर्वे त्रिविधा नित्यसंश्रिताः ।। तु शीतामिना शीघ्रं प्रादहद्रावणं तदा ॥१८॥ आमेयाः पक्षिणो ब्राह्मास्त्रिविधा इति संस्थिताः नासहंस्तस्य सचिवाः शीतामि भयपीडिताः । ||४|| अथ गत्वा तृतीयं तु बायोः पन्थानमुत्त रावणं जयशब्देन प्रहस्तो वाक्यमब्रवीत् ॥ १९॥ मम् । नित्यं यत्र स्थिताः सिद्धाश्चारणाश्च राजन्शीतेन बाध्यामो निवर्ताम इतो वयम् । मनस्विनः ॥५५॥ दशैव तु सहस्राणि योजनानां चन्द्ररश्मिमतापेन रक्षसां भयमा विशत् ॥२०॥ तथैव च । चतुर्थ वायुमार्गं तु गतवान् रावण- स्वभासा द्वेष राजेन्द्र शीतांशुर्दहनात्मकः । स्तथा ॥ ६ ॥ वसन्ति यत्र नित्यं वै भूताश्च एतच्छ्रुत्वा प्रहस्तस्य रावणः क्रोधमूर्छितः॥२१॥ सविनायकाः । अथ गत्वा तु वै शीघ्रं पञ्चमं विस्फार्य धनुरुद्यम्य नाराचैस्तं पीडयत् । अथ वायुगोचरम् ||७|| दशैव तु सहस्राणि योज- ब्रह्मा समागम्य चन्द्रलोकं त्वरान्वितः ॥२२॥ नानां तथैव च । गङ्गा वरा संरिच्छ्रेष्ठा नागाश्च दशग्रीव महाबाहो साक्षाद्विश्रवसः सुत । गच्छ कुमुदादयः ||८|| कुखरा यत्र तिष्ठन्ति ये च शीघ्रमितः सौम्य मा चन्द्रं पीडयाशुगैः ||२३|| मुश्बन्ति शीकरान् । गङ्गातोयेषु तिष्ठन्तः पुण्यं लोकम्य हितकामोऽयं द्विजराजो महायुतिः । कुर्वन्ति सर्वशः ॥ ९ ॥ ततः करिकराष्टं मन्त्रं च ने प्रदास्यामि प्राणाययभयेऽभयम वायुना लोलितं भृशम् | जलं कुञ्जेषु पतितं ||२४|| यस्त्विमं सम्मन्मन्त्र नरा मृत्यु - हिमं भवति राघव ॥१०॥ ततो जगाम पष्ठं मवाप्नुयात् । एवमुक्तो दशग्रीव प्राञ्जलि- स वायुमार्ग महाद्युते । योजनानां सहस्राणि र्वाक्यमब्रवीत ||२५|| यदि तुष्टोऽसि मे देव तथैव तु स राक्षसः ॥११॥ यत्रास्ते गरुडो अनुमायो यदि ह्यहम् | यदि मन्त्रेश्वरी देयो नित्यं ज्ञातिमान्धवसत्कृतः । तथैव तु सहस्राणि दीयतां मम धार्मिक ॥२६॥ यं जप्त्वाहं महा- योजनानां तथोपरि ॥१२॥ सप्तमं वायुमार्ग तु भाग सर्वदेवेषु निर्भयः | अमरेषु च सर्वेषु यत्र वै ऋषयः स्थिताः । अत ऊर्ध्वं स गत्वाथ दानवेषु पतत्रिषु ||२७|| त्वत्प्रसादात देवेश सहस्राणि दशैव तु ||१३|| अष्टमं वायुमार्ग न भयं विद्यते मम । एवमुक्तो दशग्रीवं ब्रह्मा तु यत्र गङ्गा प्रतिष्ठिता । आकाशगङ्गा वचनमब्रवीत् ||२८|| प्राणान्यये तु वै दद्मि विख्याता ह्यादित्यपथमा स्थिता ॥१४॥ वायुना न नित्यं राक्षसाधिप । अक्षसूत्रं गृहीत्वा तु धार्यमाणा सा महावेगा महास्वना । अथ जपेन्मन्त्रमिमं शुभम् ||२९|| अजप्त्वा राक्षस- ऊर्ध्वं प्रवक्ष्यामि चन्द्रमा यत्र तिष्ठति ॥१५॥ श्रेष्ठ न ते सिद्धिर्भविष्यति । शृणु मन्त्रं अशीतिस्तु सहस्राणि योजनानां तथोपरि। प्रवक्ष्यामि येन राक्षसपुङ्गव ॥ ३० ॥ मन्त्रस्य चन्द्रमां तिष्ठते यत्र ग्रहनक्षत्रसंयुतः ॥ १६ ॥ कीर्तनादेव प्राप्स्यसे समरे जयम् । नमस्ते देव शतं शतसहस्राणि रश्मयश्चन्द्रमण्डलात् । देवेश सुरासुरनमस्कृत ||३१|| भूतभव्यमहादेव प्रकाशयन्ति लोकांस्तु सर्वसत्त्वसुखावहाः || १७ हर पिङ्गललोचन | बालस्त्वं वृद्धरूपी च ततो हृष्ट्वा दशमीवं चन्द्रमा निर्दहन्निव । स वैयाघ्रवसनच्छद ॥ ३२ ॥ आरुणेयोऽसि देव त्वं त्रैलोक्यप्रभुरीश्वरः । हरो हरितनेमिस्स्य । । १. रविकरअष्टम् पुमा ।