पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः सर्गः ९७३ शलभा इव तेऽमिना । पुनर्नृपवरः कुद्धः ॥ ५१ ॥ तयुद्धमभवद्धोरं नरराक्षससंकुलम् । पञ्चभिः प्रबिभेद तम् ॥ ३७ ॥ तोमरैः स | क्रुषाविष्टौ महात्मानौ नरराक्षससतमौ ॥ महाघोरै: पुरा कौञ्चमिवाग्मिजः । ततो ५२ ॥ कार्मुकासिधरौ वीरौ शरासनगतौ मुहुर्ग्रामयित्वा मुद्गरं वज्रसंनिभम् ॥ ३८ ॥ । तथा । मान्धाता रावणं चैव राक्षसश्चैव तं मुमोच सोऽतिवेगेन राक्षसस्य रथं प्रति । स नृपम् ॥ ५३ || क्रोधेन महताविष्टौ शरवर्ष पपात महावेगो मुद्गरो वज्रसंनिभः ॥ ३९ ॥ ववर्षतुः । तौ परम्परसंक्षोभात् प्रहारैर्जर्जरी- कृतौ ॥ ५४ ॥ रावणौ रौद्रमस्तु प्रायुङ्क्त 1 । स महाबलः । आग्रेयेन स मान्धाता तदस्त्रं 1 घूर्णितो रावणम्तेन पतितः शक्रकेतुवत् । तदा स नृपतिः प्रीतो हर्षोद्भूतबलो बभौ ॥ ४० ॥ सकलेन्दुकरैः स्पृष्टं यथाम्बु लवणाम्भसः | ततो रक्षोबलं सर्वं हाहाभूतमचेननम् ||४१|| परिवार्याथ तं तथौ राक्षसेन्द्रं समन्ततः ।। प्रत्यवारयत् ॥५५॥ गान्धर्वेण दशग्रीवो वारुणेन स राजराट् | गृहीत्वा स तु ब्रह्मास्त्रं सर्वभूतभयावहम् ॥५६॥ तोलयामास मान्धाता i तनश्चिगत समाश्वम्तो रावणो लोकरावणः ॥ दिव्यं पाशुपतं महत् । तदस्त्रं घोररूपं तु ४२ ॥ मान्धातुः पीडयामास देहं लश्वरो त्रैलोक्यभयवर्धनम् ॥ ५७ ॥ दृष्ट्वा त्रस्तानि भृगम् । रथं चाश्चयुजं क्षिप्रं बभञ्ज च महाबलः भूतानि म्यावराणि चराणि च । वरदानातु ||४३|| विस्थः स रथं प्राप्य शक्ति घण्टाट्ट रुद्रस्य तपसाधिगतं महत् ॥ ५८ ॥ ततः प्रकम्पितं सर्व त्रैलोक्यं सचराचरम् | देवाः टामिनीम् । मान्धाता चित्रचिक्षेप तां बला- द्रावणं प्रति ॥ ४४ ॥ मरीचिमिव चार्कस्य | प्रकम्पिताः सर्वे लयं नागाश्च मेनिरे ॥ ५९ ॥ चित्रभानोः शिखामिव। दीप्यन्तीं रुचिरामास | अथ तौ मुनिशार्दूलौ ध्यानयोगादपश्यताम् । मान्धातृकर निःसृताम् ॥ ४५ ॥ तामापतन्तीं पुलस्त्यो गालचश्चैव वारयामासतुर्नृपम् ॥ ६ ॥ उपलब्धैश्च विविधैर्वाक्यै राक्षससत्तमम् । शूलेन पौलस्त्यो रजनीचर: । ददाह शक्ति लङ्केशः पतङ्गमिव पावकः ॥ ४६ ॥ यमदत्तं तौ तु कृत्वा परां प्रीतिं नरराक्षसयोस्तदा ॥ ६१॥ संप्रस्थितौ तु तो हृष्टौ पथा येनैव चागतौ ॥ इति प्रक्षितेषु रावणमान्धातृयुद्धं नाम तृतीयः सर्गः तु नाराचं निकृप्याथ दशाननः । पातयामास वेगेन स तेनाभिहतो भृशम् ॥४७॥ मूर्छितं नृपतिं दृष्ट्वा प्रहृष्टास्ते निशाचराः । चुक्रुशुः सिंहनादांश्च क्ष्वेलन्तश्व निशाचराः ॥ ४८ ॥ लब्धसंज्ञो मुहूर्तेन ह्ययोध्याधिपतिस्तदा । तं दृष्ट्वा शत्रुभिः शत्रुं पूज्यमानं मुद्रान्वितैः || ४९॥ जातकोपो दुराधर्षश्चन्द्रार्कसदृशयुतिः । महता शरवर्षेण पीडयन् राक्षसं बलम् ॥५०॥ चापस्य च निनादेन तस्य बाणरवेण च । संचचाल ततः सैन्यमुद्भूत इव सागर: प्रक्षिप्तेषु चतुर्थः सर्गः रावणमन्त्रेश्वरदानम् गताभ्यामथ विप्राभ्यां रावणो राक्षसाधिपः । दशयोजनसाहस्रं प्रथमं स मरुत्पथम् ॥ १ ॥ अत्यकामन्महातेजाः पुष्पकेण महाबलः । यत्र तिष्ठन्ति संन्यस्ता हंसाः सर्वगुणान्विताः ||२|| अत ऊर्ध्व द्वितीयं तु गत्वा चैष मरुत्पथम् । दशयोजनसाहस्रं तद्धि वै परिगण्यते ॥ ३ ॥