पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणे उत्तरकाण्डे शृणु वत्स यथातत्त्व वक्ष्ये तव महामते । एतेन | विचित्राभरणाम्बरः । यस्तु राजा महातेजा निर्जिता लोका ब्रह्मा चैवाभितोषितः ॥ ७॥ एष : सप्तद्वीपेश्वरो महान् ॥ २२॥ मान्धातेत्यभि- गच्छति मोक्षाय सुसुखं स्थानमुत्तमम् । तपसा विख्यातः स ते युद्धं प्रदास्यति । पर्वतस्य वचः निर्जिता लोका विक्रमेण यथा त्वया || ८ || श्रुत्वा रावणो वाक्यमन्त्रवीत् ||२३|| कुत्रासौ प्रयाति पुण्यवान् वत्स सोमं पीत्वा न संशयः | वर्तते राजा तं समाचक्ष्व तत्त्वतः । अहं त्वं च राक्षसशार्दूल शूरः सत्यवतस्तथा ॥९॥ यास्यामि तत्राथ यत्रासौ नरपुङ्गवः ॥ २४ ॥ नेदृशेषु च क्रुध्यन्ति बलिनो ब्रह्मचारिषु । अथा- रावणस्य वचः श्रुत्वा मुनिर्वचनमब्रवीत् । पश्यद्रथवरं महाकार्य महौजसम् ॥ १० ॥ युवनाश्वसुतो शेष मान्धाता राजसत्तमः ॥२५॥ जाज्वल्यमानं वपुषा गीतवादित्रसंकुलम् । वैष सप्तद्वीपान् समुद्रान्ताञ्जित्वाद्य स्वर्गमेष्यति । गच्छति देवर्षे शोभमानो महाद्युतिः ॥११॥ अथापश्यन्महाबाहुर्विरिश्चिवरदर्पितः ॥ २६ ॥ किन्नरैश्च प्रगार्याद्भर्नृत्यद्भिश्च मनोहरम् | श्रुत्वा अयोध्याधिपति वीरं मान्धातारं नृपोत्तमम् । चैनमुवाचाथ पर्वतो मुनिसत्तमः ॥१२॥ एवं सप्तद्रीपाधिपं यान्तं स्यन्दनेन विराजिनम् || शूरो रणे योद्धा संग्रामेष्वनिवर्तकः | युध्यमा- २७|| काश्चनेन विचित्रेण महाहारेण भाम्चना | नस्तथैवैष महारैर्जर्जरीकृतः ॥१३॥ कृती शूगे जाज्वल्यमानं रूपेण दिन्यन्त्रगनुलेपनम् ॥ २८॥ रणे जेता स्वाम्यर्थे त्यक्तजीवितः । संग्रामे तमुवाच दशग्रीवो युद्धं मे दीयनामिति । निहतो वीरान् हत्वा न सबलान् बहून् ॥ एवमुक्तो दशमीचे महस्येदमुवाच ह ॥ २९ ॥ १४।। इन्द्रभ्यातिथिरँचैप ह्यथवा यत्र चेच्छति । यदि ते जीवितं नेष्टं ततो युध्यस्व मामिति । नृत्तगीन विलासैस्तु सेव्यते नरसत्तमः ||१५|| मान्धातुर्वचनं श्रुत्वा रावणो वाक्यमब्रवीत् ॥ पप्रच्छ रावणो भूयः कोऽयं यात्यर्कसन्निभः | ३०|| बरुणस्य कुबेरस्य यमस्यापि न विन्यथे। वण बचः श्रुत्वा पर्वतो बाक्यमन्त्रवीत् || किमर मानुपात्त्वत्तो गवणो भयमाविशेत् ॥ १६ ॥ य एष दृश्यते राजन् विमाने सर्व ३१॥ एवमुक्त्वा दशग्रीवः क्रोधात्त प्रदह निव। I काञ्चने। अप्सरोगणसंयुक्ते पूर्णेन्दुसदृशाननः आज्ञापयामास तदा राक्षसान् युद्धदुर्मदान् ॥ ||१७|| सुवर्णदो महाराज विचित्राभरणाम्बरः || ३२ ॥ अथ क्रुद्धास्तु सचिवा रावणस्य एष गच्छति शीघ्रण यानेन सुमहाद्युतिः ॥ | दुरात्मनः | यवृपुः शरवर्षाणि शूरा युद्ध- १८ || पर्वतस्य वचः श्रुत्वा रावणो वाक्यम | विशारदाः ||३३॥ अथ राज्ञा बलवता कङ्कपत्रै- ब्रवीत् । य एते यान्ति राजानो ब्रूहि तानृषि - रजिलगैः । इषुभिस्ताडिताः सर्वे प्रहस्तशुक- सत्तम ॥ १९॥ कोऽत्र मे याचितो दयायुद्धा- सारणाः || ३४ || महोदरविरूपाक्षमारीचा- तिथ्यं महाद्युतिः । क्षिप्रमाख्याहि धर्मज्ञ पिता कम्पनादयः । अथ प्रहस्तो नृपतिं शरवर्षैरवा - मे त्वं हि पर्वत ||२०|| एवमुक्तः प्रत्युवाच | किरत् ॥ ३५ ॥ अप्राप्तानेव तान् सर्वान् रावणं पर्वतस्तदा । स्वर्गार्थिनो महाराज नैते । प्रचिच्छेद नृपोत्तमः । भुसुण्ठीभिश्च भल्लैश्च युद्धार्थनो नृपाः ॥२१॥ वक्ष्यामि च महाराज | भिण्डिपालैश्च तोमरैः ॥३६॥ नरराजेन दद्यन्ते 1