पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रक्षिप्तेषु तृतीयः सर्गः
॥८४॥ सर्वरूपी महारूपी बलदेवो महाभुजः।। तस्य प्रदीयताम् ॥ ८ ॥ निर्जितोऽस्मीति वा
वीरहा वीरचक्षुष्मांस्त्रैलोक्यगुरुव्ययः ।। ८५॥ ब्रूहि पक्षमेकतरं कुरु । तस्य तद्वचनादक्षः
एवं मुनिगणाः सर्वे कथयन्तीह मोक्षिणः । य सूर्यस्यान्तिकमागमत् ॥ ९॥ पिङ्गलं दण्डिनं
एनं वेत्ति पुरुषं न च पापैर्विलिप्यते ॥ ८६॥ चैव सोऽपश्यद्वारपालको। आभ्यामाख्याय
स्मृत्वा स्तुत्वा नथेष्ट्वा च सर्वमस्मादवाप्यते । तत् सर्व रावणस्य विनिश्चयम् ॥ १० ॥
एतच्छ्रुत्वा च वचनं रावणो निर्ययौ तदा ॥ तूष्णीमास्ते प्रहस्तः स सूर्यतेजःप्रतापितः ।
८७॥ क्रोधसंरक्तनयन उद्यतास्रो महाबलः। दण्डी गत्वा रवेः पार्श्व प्रणम्याख्यातवान्
नथाभूतं च तं दृष्ट्वा हरिर्मुसलधृत् प्रभुः ॥ विभुम् ॥ ११॥ श्रुत्वा तु सूर्यस्तद्वृत्तं
८८ ॥ नैनं दृम्यधुना पापं चिन्तयित्वेति दण्डिनो रावणस्य ह । उवाच वचनं श्रीमान्
विश्वधृत् । अन्तर्धानं गतो राम ब्रह्मणः प्रिय- बुद्धिपूर्व दिवाकरः ॥ १२॥ गच्छ दण्डिन्न-
काम्यया ॥ ८९ ॥ न च तं पुरुषं तत्र यस्वैनं निर्जितोऽस्मीति वा वद । कुरु यत्ते
ददर्श रजनीचरः ॥
काङ्क्षितं तन्नाहं कालक्षिपां सहे ॥ १३ ॥
इति प्रक्षिस बलिदर्शनं नाम प्रथमः सर्ग:
स गत्वा वचनात्तस्य राक्षसाय महात्मनः।
कथयामास तत् सर्व सूर्योक्तं वचनं यथा ॥१४॥
प्रक्षिप्तेषु द्वितीयः सर्गः

अथ संचिन्त्य पौलम्न्यः मूर्यलोकं जगाम ह।।
स श्रुत्वा वचनं तस्य दण्डिनो वै महात्मनः ।
भेरुशृङ्गे वरे रम्ये उषित्वा तत्र शर्वरीम् ॥१॥ घोषयित्वा जगामाथ विजयं राक्षसेश्वरः ॥१५॥
पुष्पकं तत् समारुह्म रवेस्तुरगसन्निभम्।
इति प्रक्षिप्तेषु सूर्यजयघोषणा नाम द्वितीयः सर्गः
मनोवातगतिं दिव्यं विहारवियति स्थितम् ।। प्रक्षिप्तेषु तृतीयः सर्गः
२॥ तत्रापश्यद्रवि देवं सर्वतेजोमयं
रावणमान्धातृयुद्धम्
शुभम् । वरकाश्चनकेयूररक्ताम्बरविभूषितम् ॥ अथ संचिन्त्य पौलस्त्यः सोमलोकं जगाम ह।
३॥ कुण्डलाभ्यां शुभाभ्यां तु भाज- मेरुशृङ्गे वरे रम्ये रजनीमुष्य वीर्यवान् ॥ १ ॥
न्मुखविकासितम्। केयूरनिष्कामरणं रक्त- तदा कश्चिद्रथारूढो दिव्यस्नगनुलेपनः ।
मालावलम्बिनम् ॥ रक्तचन्दन- अप्सरोगणमुख्येन सेव्यमानम्तु गच्छति ॥२॥
दिग्धाङ्गं सहस्रकिरणोज्ज्वलम्। तमादि- रतिश्रान्तोऽप्सरोङ्केषु चुम्बितः सन् विबुध्यते।
देवमादित्यं विभु सप्ताश्ववाहनम् ॥ ५॥ रावणम्त्वथ तं दृष्ट्वा कौतूहलसमन्वितः ॥३॥
अनाद्यन्तममध्यं च लोकसाक्षिणमीश्वरम् । तं अथापश्यदृषि तत्र पर्वतं मुनिसत्तमम् । दश-
दृष्ट्वा प्रवरं देवं रावणो राक्षसाधिपः ॥ ६ ॥ ग्रीवो महात्मानं दृष्ट्वा चेदमुवाच ह ॥ ४ ॥
स प्रहस्तमुवाचाथ रवितेजोवलार्दितम् । स्वागतं तव देवर्षे दिष्ट्या चैवागती ह्यसि ।
गच्छामात्य बद ह्येनं संदेशान्मम शासनम् । कोऽयं स्यन्दनमारूढो अप्सरोगणसेवितः ।।५।।
॥ ७ ॥ मार्तण्डं भास्करं श्रेष्ठं तत्त्वतो ब्रूहि निर्लज्ज इव संयाति भयस्थानं न विन्दति ।
मा चिरम् । युद्धार्थी राषणः प्राप्तो युद्धं रावणेनैवमुक्तस्तु पर्वतो वाक्यमत्रवीत् ॥ ६ ॥