पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे शोभन्तं पद्ममालाविभूषितम् ||९|| सोऽञ्जना- | अभिरास्यमभूचस्य स्कन्धौ रुदैरविष्ठितौ ॥ चलसंकाशः काञ्चनाचलसनिभम् | अन्नवीत्तं ||२४|| दन्तान् मासा दंष्ट्रयोश्च उभयोर्ऋतवः दशग्रीवो युद्धं मे दीयतामिति ॥१०॥ जगर्ज स्थिताः । नासे कुहूरमावास्या तच्छिद्रेषु च चोचैर्बलवान् महामात्यो दशाननः | धृत्वा स वायवः ||२५|| ग्रीवा तम्याभवद्देवी वाणी राक्षसपतिः शूलशक्त्यृष्टिपट्टसान् ||११|| स चापि सरस्वती । नासत्यो श्रवणे चोभौ नेत्रे द्वीपिना सिंह इव शलभेनेव कुञ्जरः । सुमेरुरिव च शशिभाम्करी ॥२६॥ वेदाङ्गानि च यज्ञाश्च च्छागेन नदीवेगैरिवार्णवः ॥१२॥ अकम्प्य- नानारूपाणि यानि च। मुवृत्तानि च वाक्यानि मानः पुरुषो रावणं वाक्यमब्रवीत् । युद्धश्रद्धां तेजस्सिद्धिम्तपांसि च ॥ २७॥ एतानि हि ते रक्षो नाशयिष्यामि दुर्मते ॥ १३॥ रावण नररूपस्य तम्य देहं श्रितानि वै । तेन स्य च यो वेगः सर्वलोकभयावहः । तथा मुष्टिप्रहारेण स्वल्पमात्रेण लीलया ॥ २८ ॥ वेगसहस्राणि संश्रितानि तमेव हि ॥१४॥ पाणिना ताडितं रक्षो निपपात महीतले । अभवतस्य सा दृष्टिग्रहमालेव चाद्भुता । दन्तानां पतितं गक्षमं ज्ञात्वा विद्राव्य च निशा- दशतः शब्दो यन्त्रस्येवातिभीकरः ॥ १५ ॥ चगन् ||२९|| ऋग्वेदप्रतिम सोऽथ पद्ममा- धर्मस्तम्य नपश्चैव जगतः मिद्धिहेतुके । ऊरू लाविभूषितः । प्रविवेश च पातालं गच्छ- संश्रित्य तस्याते मन्मथ. शिश्नमास्थितः ||१६|| पर्वतसनिभः ॥ ३० ॥ उपाय च हामीव विश्वेदेवाः कटीभागे मरुतो यस्य शीर्षगा । आहूय सचिवान् स्वयम क गतः महसा मध्येऽष्टौ बसवन्नम्य समुद्राः कुक्षिसंस्थिता भूत प्रहम्तशुकसारणाः ॥ ३१ ॥ एवमुक्ता ||१७|| पार्श्वम्याश्च दिश सर्वा: सर्वसन्धिषु रावणेन गक्षमास्तमथाब्रुवन् । प्रविष्टः स नगेऽ- मारुताः । पितरश्चाश्रिताः पृष्ठं हृदयं च त्रैय देवदानवदर्पहा ||३२|| अथासिं गृह्य वेगेन पितामहः ॥१८॥ गोडानानि पवित्राणि | गरुत्मानिव पन्नगम । शीघ्रं स तु बिलद्वारं भूमिदानानि यानि च । सुवर्णस्य च दानानि प्रविवेश च दुर्मति ॥ ३३॥ प्रविश्य च स शश्वल्लोमाश्रितानि वै ॥१९॥ हिमवान हेम तद्वारं रावणो वरनिर्भयः | अपश्यश्च नरांस्तत्र कृटश्च मन्दरो मेरुरेव च । नरं तु तं समा- नीलाञ्जनचयोपमान् ||३१|| केयूरधारिणः श्रित्य सिता व्यवस्थिताः ॥२०॥ मही शूरान् रक्तमाल्यानुलेपनान् । अङ्गुलीयक- वक्षोऽभवत्तम्य शरीरे धौरवस्थिता । उभे हाराधैर्भूषणैश्च विभूषितान् ॥ ३५ ॥ दृश्यन्ते सन्ध्ये कायसन्धौ जलवाहाश्च मेहने ॥२१॥ तत्र नृत्यन्त्यस्तिस्त्र. कोटयो महात्मनाम् । बाहू धाता विघाता च भगः पूषा उभौ करौ । नित्योत्सवाः शान्तभया विमलाः पाचकप्रमाः ऐरावतो विशालाक्षः शेषो वासुकिरेव च ॥३६॥ क्रीडतः प्रेक्षते तान् वै राक्षसो भीम- ||२२|| कम्मलाश्वतरौ नागौ काटकघनं | विक्रमः । द्वारस्थो रावणम्तेषां तासु कोटीषु जयौ । स च घोरविषो नागस्तक्षकश्धोपतक्षकः निर्मयः ||३७|| यथा दृष्टः स तु नरन्तुल्यां- ||२३|| करजानाश्रितास्तस्य विषवीर्ये मुमुक्षवः ! स्तांस्तस्य सर्वशः । एकवर्णास्त्वेकचलानेक-