पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणे उत्तरकाण्डे T एतद्गृहीत्वागच्छ त्वं मम पार्श्व महा- | सश्रेष्ठ नृसिंहाकृतिरूपधृत् । दृष्टं च तेन बल । ततोऽहं तव चाख्यास्ये मुक्ति- रौद्रेण क्षुब्धं सर्वमशेषतः ॥ ७० ॥ तत उद्धृत्य कारणमव्ययम् ॥ ५६ ॥ तत् कुरुष्व महा- बाहुभ्यां नखैनिंन्ये यमक्षयम् । एष तिष्ठति बाहो मा विलम्बस्व रावण। एतच्छ्रुत्वा गतो द्वाःस्थो वै वासुदेवो निरञ्जनः॥७१॥ तस्य रक्षः प्रहसंश्च महाबलः ॥ ५७ ॥ यत्र स्थितं देवाधिदेवस्य तत्त्वतो मे शृणुष्व ह । वाक्यं महद्दिव्यं कुण्डलं रघुनन्दन | लील्योत्पाटनं परमभावेन यदि ते वर्तते हृदि ॥ ७२ ॥ चके रावणो बलदर्पितः ॥ ५८ ॥ न च इन्द्राणां च सहस्राणि सुराणामयुतानि च । चालयितुं शक्तो रावणोऽभूत् कथंचन | लज्जया ऋषीणां सप्तसंख्यानां शतान्यब्दसहस्रशः ॥ स पुनर्भूयो यज्ञं चक्रे महाबलः ॥ ५९ ॥ ७३ ॥ वशं नीतानि सर्वाणि य एष द्वारि उत्क्षिप्तमात्रे दिव्ये च पपात भुवि राक्षसः । तिष्ठति । तस्य तद्वचनं श्रुत्वा रावणा वाक्य- छिन्नमूलो यथा शाखी रुधिरौघपरिप्लुतः ॥ मन्त्रवीत् ॥७४|| मया मेतेश्वरी दृष्टः कृतान्तः ६० ॥ एतस्मिन्नन्तरे जज्ञे शब्द: पुष्कर- सह मृत्युना । पाशहस्ती महाज्वाल ऊर्ध्व- संभवः । राक्षसेन्द्रस्य सचिवैर्मुक्तो हाहा- रोमा भयानकः ॥ ७५ ॥ विद्युज्जिह्वश्ध दंष्ट्राल: कृतो महान् ॥ ६१ ॥ ततो रक्षो मुहूर्तेन सर्पवृश्चिकरोमवान् । रक्ताक्षो मीमवंगश्च चेतनां लभ्य चोत्थितम् । लज्जयावनतीभूतं सर्वसत्त्वभयंकरः ॥ ७६ ॥ आदित्य इव बलिर्वाक्यमुवाच ह || ६२ ॥ आगच्छ | दुप्प्रेक्ष्यः समरेष्वनिवर्तकः | पापानां शमिता राक्षस श्रेष्ठ वाक्यं शृणु मयोदितम् । यत्त्वया चैव स मया युधि निर्जितः ॥ ॥ ७७ ॥ न च चोद्धृतं वीर कुण्डलं मणिमूषितम् || ६३ ॥ मे तत्र भीः काचिद्वयथा वा दानवेश्वर । एतद्धि पूर्वजस्यासीत् कर्णाभरणमीक्ष्यताम् । एनं तु नाभिजानामि तद्भवान् वक्तुमर्हति ॥ एतत् पतितमन्त्रैवमन्यद्भूयो महाबल ॥ ६४ ॥ ७८ ॥ रावण वचः श्रुत्वा बलिर्वैरोचनोऽब्र- अन्यत् पर्वतसानौ हि पतितं कुण्डलादनु । वीत् । एष त्रैलोक्यधाता च हरिर्नारायणः मकुटं वेदिसामीप्ये पतितं युध्यतो भुवि ॥ प्रभुः ॥ ७९ ॥ अनन्तः कपिलो विष्णुर्नारसिंहो ६५|| हिरण्यकशिपोः पूर्वं मम पूर्वपितामहात् । महाधुतिः । ऋतधामा सुधामा च पाशहस्तो न तस्य कालो मृत्युर्बा न व्याषिर्न विहिंसकाः ॥ भयानकः ||८०॥ द्वादशादित्यसदृशः पुराण: ६६ ॥ न दिवा मरणं तस्य न रात्रौ सन्ध्य- पुरुषोत्तमः । नीलजीमूतसंकाश: सुरनाथ: योरपि । न झुष्केण न चार्द्रेण न च शस्त्रेण सुरोत्तमः ||८१|| ज्वालामाली महाबाहुर्योगी केनचित् ॥ ६७ ॥ विद्यते राक्षश्रेष्ठ तस्य भक्तजनप्रियः । एष धारयते लोकानेष वै नाले केनचित् | महादेन समं चक्रे वादं सृजते प्रभुः ॥ ८२ ॥ एष संहरते चैव कालो परमदारुणम् ॥६८ ॥ तस्य वादे समुत्पने भूत्वा महाबलः । एष यक्षश्च याज्यब्ध चक्रा- धीरो लोकभयंकरः । सर्वहश्यस्य वीरस्य | युधधरो हरिः ॥ ८३ || सर्वदेवमयश्चैव सर्व- महादस्य महात्मनः ॥ ६९ ॥ उत्पन्नो राक्ष- | मूतमयस्तथा । सर्वलोकमय चैव सर्वज्ञानमयस्तथा ९७०