पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वाविंशः सर्गः

भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा। असंख्या सुमहत्यासीत्तस्य सेना महात्मनः ।। २८ शूराणामुग्रयातॄणां सहस्राणि शतानि च । ततो वृक्षैश्च शैलैश्च प्रासादानां शतैस्तथा ॥ २९ ततस्ते सचिवास्तस्य यथाकामं यथाबलम् । अयुध्यन्त महावीराः स च राजा दशाननः ॥३० ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः । अमात्या राक्षसेन्द्रस्य चक्रुरायोधनं महत् ॥ ३१ अन्योन्यं ते महाभागा जघ्नुः प्रहरणैर्भृशम् । यमस्य च महाबाहो रावणस्य च मन्त्रिणः ॥३२ अमात्यांस्तांस्तु संत्यज्य यमयोधा महाबलाः । तमेव चाभ्यधावन्त शूलवर्षेर्दशाननम् ॥ ३३ ततः शोणितदिग्वाङ्गः प्रहारर्जर्जरीकृतः। फुल्लाशोक इवाभाति पुष्पके राक्षसाधिपः ॥३४ स तु शूलगदापासाशक्तितोमरसायकान् । मुसलानि शिलावृक्षान् मुमोचास्त्रबलाहली ॥३५ तरूणां च शिलानां च शस्त्राणां चातिदारुणम् । यमसैन्येषु तद्वर्ष पपात धरणीतले ।। ३६ तांस्तु सर्वान् विनिर्भिद्य तदस्त्रमपहत्य च । जघ्नुस्ते राक्षसं घोरमेकं शतसहस्रशः ।। परिवार्य च तं सर्वे शैलं मेषोत्करा इव । भिण्डिपालैश्च शूलैश्च निरुच्छासमपोथयन् ।। ३८ विमुक्तकवचः क्रुद्धः सिक्तः शोणितविनवैः । ततः स पुष्पकं त्यक्त्वा पृथिव्यामवतिष्ठत ॥३९ ततः स कार्मुकी बाणी समरे चाभिवर्तत । लब्धसंज्ञो मुहूर्तेन क्रुद्धस्तस्थौ यथान्तकः ॥ ४० ततः पाशुपतं दिव्यमस्त्रं संधाय कार्मुके । तिष्ठ तिष्ठेति तानुक्त्वा तच्चापं विचकर्ष सः ॥ ४१ आकर्णान् स विकृष्याथ चापमिन्द्रारिराहवे। मुमोच तं शरं क्रुद्धस्त्रिपुरे शंकरो यथा ॥ ४२ तस्य रूपं शरस्यासीद्विधूमज्वालमण्डलम् । वनं दहिष्यतो धर्मे दावामेरिव मूर्छतः ।। ४३ ज्वालामाली स तु शरः क्रव्यादानुगतो रणे । मुक्तो गुल्मान् द्रुमांश्चापि भस्म कृत्वा प्रधावति ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु । रणे तस्मिन्निपतिता दावदग्धा नगा इव ॥ ४५ ततस्तु सचिवैः सार्धं राक्षसो भीमविक्रमः । ननाद सुमहानादं कम्पयन्निव मेदिनीम् ।। ४६ इत्यारे श्रीमद्रामायणे पाल्मीकीये आदिकाव्ये चविंशतिसहनिकायां संहितायाम् उत्तरकाण्डे यमरावणयुद्ध माम एकविंशः सर्ग: द्वाविंशः सर्गः यमजयः स तस्य तु महानादं श्रुत्वा वैवस्वतः प्रभुः । शत्रु विजयिनं मेने स्वबलस्य च संक्षयम् || १ स हि योधान् हतान् मत्वा क्रोधसंरक्तलोचनः । अब्रवीत्त्वरितं सूतं रथोऽयमुपनीयताम् ॥ २ तस्य सूतस्तदा दिव्यमुपस्थाप्य महारथम् । स्थितः स च महातेजा सध्यारोहत तं रथम् ॥ ३ 1. वृत्तानुसरणाय अडागमाभाव: १. माहेन्द्रा इव केतवः, पुना. तिः।