पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्भगवद्गीता गोतार्थसंग्रहोपैता यामिमामित्यादि । ये कामाभिलाषिणः ते स्वयमेतां वाचं वेदात्मिकां पुष्पितां भविष्यत्स्वर्गफलेन व्याप्ती वदन्ति । अत एव जन्मवः कर्मैव फलमिच्छन्ति ते अविपश्चितः । ते च तथैव स्वयं कल्पितया वेदवाचा अपहृतचित्ता: व्यवसायबुद्धियुक्ता अपि न समाधियोग्याः, तत्न फलनिश्चयत्वात् । इति श्लोकवयस्य तात्पर्यम् ॥ ४३-४५ ॥ 28 अत एव च- बैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्यसस्वस्थो निर्योगक्षेम आत्मवान् ॥ ४६ ॥ त्वैगुण्येति । वेदास्त्रैगुण्येन करणेन विशेषेण सिन्वन्ति बध्नन्ति न तु [स्वयं] बन्धका; यस्मात् सुखदुःखमोहबुद्धचा कर्माणि वैदिकानि क्रियमाणानि बन्धकानि, अतः वैगुण्यं काम- रूपं त्याज्यम् । यदि तु वेददूषणपरमेतदभविष्यत् प्रकृतं सुद्ध- करणं व्यघटिष्यत, वेदादन्यस्य स्वधर्मनिश्चायकत्वाभावात् । येषां तु फलाभिलाषो विगलितः तेषां न वेदाः बन्धकाः ॥ ४६ ।। घतो वेदाः परं तेषां सम्यग्ज्ञानोपयोगिनः अत एवाह - यावानर्थ उदपाने सर्वतः संप्लुतोदके । तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ४७ ।। 1, B,N omit भविष्यत्; S reads भविष्यता B,N कारणेन 2. N बधनन्तीति 3. 4. B,Nomit न तु 5. Komits एव