पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तथा अष्टादशोऽध्यायः तदत्रैव विशेषनिर्णयाय मतान्युपन्यस्यति- त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः । यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ ३ ॥ त्याज्यमिति । दोषवत् हिंसादिमत्त्वात् पापयुक्तम् । 'तत् कर्म' त्याज्यम्, न सर्वं शुभफलम् इति केचित् त्यागे विशेषं मन्यन्ते सांख्यगृह्या इव । अन्ये तु मीमांसककञ्चुका- नुप्रविष्टाः- 'ऋत्वर्थोऽहि शास्त्रादवगम्यते' (SB. IV, i, 2) इति । 263 'तस्माद्या वैदिकी हिंसा---' (SV.I, i, 2, verse 23) इत्यादिनयेन इतिकर्तव्यतांशभागिनी हिंसा + हिंसैव न भवति । 'न हिंस्यात्' इति सामान्यशास्त्रस्य तत्र बाधनात् श्येनाद्येव तु' हिंसा । 1. 2. 3. 4. 5. 'फलांशे भावनायाश्च प्रत्ययोऽनुविधायकः' (SV, I, i, 2, verse 222) इति । S हिसादिस्वात; B,N हिसाबिसत्त्वात् S, B, N substitutes फलं for कर्म K मीमांपाकंचुक- S,B,N omit हिंसा B श्वेत येव न तु