पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशोऽध्यायः अर्जुन उवाच- संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक् केशिनिषूदन ॥ १ ॥ संन्यासस्येति । पूर्वमुक्तं 'स त्यागी स च बुद्धिमान्' F10 (II, 50) इति । तथा 'स संन्यासी च योगी च न निरग्निः अतस्त्यागिसंन्यासिनोर्द्वयोः श्रवणात् (VI, 1) इत्यादि । विशेषजिज्ञासोरयं प्रश्नः ।। १ ।। अवोत्तरम्-- श्रीभगवानुवाच - CENTU 1. B अग्निष्टोमसवादीनि 2. S नैमित्तिककाम्यकर्मणाम् 3. S, B, N यदवशिष्टमवलग्नं वक्तव्यम् S - प्रत्यभिज्ञानिर्वाहण- 4. , काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः । सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ २ ॥ काम्यानामिति । काम्यानि -- अग्निष्टोमादीनि । सर्वकर्मेति - सर्वेषां नित्यनैमित्तिककर्मणां क्रियमाणत्वेऽपि फलत्यागः त्यागः । अत्र चाध्याये यदवशिष्ट वक्तव्यमस्ति, तत् प्राक्तनैरेव तत्रभवद्भट्टभास्करादिभिः वितत्य विमृष्ट- मिति किमस्माकं तद्गूढार्थप्रकाशनमात्र प्रतिज्ञानिर्वाहणसारा- णां पुनरुक्तप्रदर्शन प्रयासेन ॥ २ ॥