पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशोऽध्यायः 203 स्थिर मतिरिति मूलस् स्थिरे परमेश्वरे मतिर्यस्य स इति विप्रहसभिप्रेत्य तदर्थमाह - परमेश्वरविषय समावेशितहृदय इति । -THER सन्तुष्टो येन केन चिदित्यस्य व्याख्या यथाप्राप्तहेवा कितयेति । अपि नाम 'यथाप्राप्तं हेवाकितया' इति विवक्षितम् ? अधिक- मुत्तरत्न || ॥ इति श्रीमद्भगवद्गीतार्थसंग्रहटिप्पण्या द्वादशोऽध्यायः ॥ fing