पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमोऽध्यायः 173 श्लोके यजन्त्य विधिपूर्वकम् इत्यत्व परस्मैपदेनैव भाव्यम्; वासु- देवतत्त्वोद्देश्य कयागजन्यमहाफलस्य स्वात्मभूतेश्वरप्राप्तेः कर्तृ- गामित्वेनानभिप्रेतत्वात् इति ॥ श्लो. ३३-३५ (व्या) यत्पूर्वेव व्याख्येति । यत् यस्मात् कारणात् पूर्वमस्माभिः प्रदर्शितैव व्याख्या इति तदर्थः ॥ ॥ इति श्रीमद्भगवद्गीतार्थसंग्रह टिप्पण्यां नवमोऽध्यायः ॥ 12190 31-40