पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता येषामित्यादि युक्तचेतस इत्यन्तम् | ये तु विनष्टतामसा: पुण्यापुण्य परिक्ष यक्षे मी कृतात्मावः, ते विपाटित महामोहवितानाः सर्वमेव भगवद्रश्मिखचितं जरामरण मयतमिस्रस्रुतं ब्रह्म वि दन्ति; आध्यात्मिकाधिभौतिकाधिदैविकाधियाज्ञिकानि च ममैव रूपान्तराणि । प्रयाणकाले च, नित्यं भगवद् भावितान्तःकरण- त्वात्, मां जानन्ति, यतो येषां जन्म पूर्वमेव भगवत्तत्त्वं, ते अन्तकाले परमेश्वरं संस्मरेयुः । कि जन्मासेवनया' इति ये मन्यन्ते, तेषां तूष्णींभाव एव शोभनः इति ॥ २८-३० ।। ॥ शिवम् ॥ 128 अब संग्रहश्लोकः- स्फुटं भगवतो भक्तिराहिता कल्पमञ्जरी । साधनेछासमुचितां येनाशां परिपूरयेत् ॥ ॥ इति श्रीमहामाहेश्वराचार्य वयं राजन काभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे सप्तमोऽध्यायः ॥ ॥ श्रीमद्भगवद्गीतार्थसंग्रह टिप्पणी | श्लो. २ (मू) ज्ञात्वेति । स्थितस्येति शेषः । श्लो. ४-५ (व्या) सैव जीवत्वं पुरुषत्वं प्राप्ता इति । खवेदं परिचिन्तनीयम् - सा इति तच्छब्दः प्रकाराष्टकभेदेव 1. This is the reading given in the Critical Ed. of the MB. But our CA read साधकेच्छा.