पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

122 श्रीमद्भगवद्गीता गौतार्थसंग्रहोपैता बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् | बुद्धिबुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ १० ॥ पलं बलवतामस्मि कामरागविवर्जितम् । धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ११ ॥ बीजमिति । बलमिति। बीजं सूक्ष्ममादिकारणम् । कामरागविवजितं बलं सकलवस्तुधारणसपर्थम् ऊर्जारूपम् । काम: 3 इच्छा संविन्मावरूग, यस्या घटपटादिभिर्धर्म रूपैर्नास्ति विरोध: । इच्छा हि सर्वत्र भगवच्छक्तितया अनुयायिनी व क्वचिद्विरुध्यते, धर्मेस्तु आगन्तुकैर्घटपटादिमिमिद्यते इति तदु- पासकतया शुद्धसंवित्स्वभावत्वं ज्ञाविनः । उक्तं च शिवोप- विषदि- 'इच्छायामथ वा ज्ञाने जाते वित्तं निवेशयेत्' (VB, 98) इति जाते एत्र न तु बाह्य प्रसृते इत्ययं । एवं व्याख्यानं त्यक्त्वा ये 'परस्परानुपघातकं विवर्ग सेवेत' इत्याशयेन व्याचक्षते, ते संप्र- दायक्रममजाताता: भगवद्रहस्यं च व्याचक्षणा नमस्कार्या एव ।। १०-११ ।। ये चैत्र साचिका भात्रा राज मास्तामसाइच ये । मत्त एवेति तान्त्रिद्धि न त्वहं तेषु ते मयि ॥ १२ ॥ 1. B सूक्ष्मादिकारणम् 2. B omits रूपम् S omits कामः S घटादिर्भािन- 3. 4.