पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बण्ठोऽध्यायः 113 योगिनासपीति । सर्वयोगिमध्ये य एव मामन्तःकरणे निवेश्य भक्तिश्रद्धातलरो गुरुचरण सेवालब्ध संप्रदाय क्रमेण मामेव नान्यत् 1 भजते विमृथति', स [मे] युक्ततमः परमेश्वरसमा- विष्ट ३ । इति सेश्वरस्य ज्ञानस्य सर्वप्राधान्य मुक्तम् इति ॥४९॥ ।। शिवम् ।। अन संग्रहश्लोकः- भगवन्नामसंप्राप्तिमात्रात्सर्वमवाप्यते । फलिता: शालय: सम्यग्वृष्टिमावेऽवलोकिते ॥ ॥ इति श्री महामाहेश्वराचार्यवर्य राजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे षष्ठोऽध्यायः ।। ।। श्रीमद्भगवद्गीतार्थसंग्रइटिप्पणी | श्लो. ३ (व्या) कारणमंत्र इति । योगबारुरुक्षोः योगा- रूढस्य च नित्यतया तस्य कारणमिति वचतमसङ्गतप्रायमिति मत्वा मूले पूर्वार्धगतं कारणपदम् 'आरुरुक्षोः प्रापणीयप्राप्ति- कारणम्' इति व्याख्याय अन प्रकृते उत्तरार्धे कारणपदं योगा- रूढ विशेष्य केत रव्यावृत्तिप्रकारकज्ञावकारणपरमित्यभिप्रायेण व्याचष्टे – लक्षणमिति । श्लो. ७ (अ) तत्र, जिताजित मनसोर्मध्ये | 1. N नान्यम् 2. S,N omit विमृशति; K substitutes विमृश्यते 3. S omits परमेश्वरसमाविष्ट: गीता - 8