पृष्ठम्:श्रीमद्भगवद्गीता.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० १क्ष्लो०१ ]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


यतः स्वधर्मविभ्रंशः प्रतिषिद्धस्य सेवनम् ॥
फलाभिसंधिपूर्वा वा साहंकारा क्रिया भवेत् ॥ ४२ ॥
आविष्टः पुरुषो नित्यमेवमासुरपाप्मभिः ॥
पुमर्थलाभायोग्यः सल्लँभते दुःखसंततिम् ॥ ४३ ॥
दुःखं स्वभावतो द्वेष्यं सर्वेषां प्राणिनामिह ॥
अतस्तत्साधनं त्याज्यं शोकमोहादिकं सदा ॥ ४४ ॥
अनादिभव[१]संताननि[२]
रूढं दुःखकारणम् ॥
दुस्त्यजं शोकमोहादि केनोपायेन हीयताम् ॥ ४५ ॥
एवमाकाङ्क्षयाऽऽविष्टं पुरुषार्थोन्मुखं नरम् ॥
बुबोधयिषुराहेदं भगवाञ्शास्त्रमुत्तमम् ॥ ४६ ॥

 तत्राशोच्यानन्वशोचस्त्वमित्यादिना शोक मोहादिसर्वासुरपाप्मनिवृत्युपायोपदेशेन स्वधर्मानुष्ठानात्पुरुषार्थः प्राप्यतामिति भगवदुपदेशः सर्वसाधारणः । भगवदर्जुनसंवाद- रूपा चाऽऽख्यायिका विद्यास्तुत्यर्था जनक याज्ञवल्क्यसंवादादिवदुपनिषत्सु । कथं, प्रसिद्धमहानुभावोऽप्यर्जुनो राज्यगुरुपुत्रमित्रादिष्वहमेषां ममैत इत्येवंप्रत्ययनिमित्तस्ने- हनिमित्ताभ्यां शोकमोहाभ्यामभिभूतविवेकविज्ञानः स्वत एव क्षत्रधर्मे युद्धे प्रवृत्तोऽपि तस्माद्युद्धादुपरराम परधर्मं च भिक्षाजीवनादि क्षत्रियं प्रति प्रतिषिद्धं कर्तुं प्रववृते । तथा च महत्यनर्थे मग्नोऽभूत् । भगवदुपदेशाच्चेमां विद्यां लब्ध्वा शोकमोहावपनीय पुनः स्वधर्मे प्रवृत्तः कृतकृत्यो बभूवेति प्रशस्ततरेयं महाप्रयोजना विद्येति स्तूयते । अर्जुनापदेशेन चोपदेशाधिकारी दर्शितः । तथा च व्याख्यास्यते । स्वधर्मप्रवृत्तौ। जातायामापे तत्प्रच्युतिहेतुभूतौ शोकमोहौ कथं भीष्ममहं संख्ये इत्यादिनाऽ- जुनेन दशितौ । अर्जुनस्य युद्धाख्ये स्वधर्मे विनाऽपि विवेकं किंनिमित्ता प्रवृत्तिरिति दृष्ट्वा तु पाण्डवानीकामित्यादिना परसैन्यचेष्टितं तन्निमित्तमुक्तम् । तदुपोद्घातत्वेन धृतराष्ट्रप्रश्नः संजयं प्रति धर्मक्षेत्र इत्यादिना श्लोकेन । तत्र धृतराष्ट्र उवाचेति वैश- म्पायनवाक्यं जनमेजयं प्रति । पाण्डवानां जयकारणं बहुविधं पूर्वमाकर्ण्य स्वपुत्रराज्य भ्रंशाद्भीतो धृतराष्ट्रः पप्रच्छ स्वपुत्रजयकारणमाशंसन्-

धृतराष्ट्र उवाच-

 धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ॥
 मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥ १ ॥

पूर्वं युयुत्सवो योद्भुमिच्छवोऽपि सन्तः कुरुक्षेत्रे समवेताः संगता मामका मदीया


  1. ख, ज. 'भयसं।
  2. क. निनाई।