पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
[अ०२क्ष्लो०९-०१०]
मधुसूदनसरस्वतीश्रीधरस्वामकृतटीकाभ्यां समेता

वर्तकः किंतु स्वसत्ताकालेऽपि[१] भोग पारतन्त्र्यादिना विनाशकालेऽपि विच्छेदाच्छोकजनक एवेति न युद्धं शोकनिवृत्तयेऽनुष्ठेयमित्यर्थः । एतेनेहामुत्रभोगविरागोऽधिकारिविशेषणत्वेन दर्शितः ॥ ८ ॥

 श्री० टी०---त्वमेव विचार्य यद्युक्तं तत्कुर्विति चेत्तत्राऽऽह-न हीति । इन्द्रियाणामुच्छोषणमतिशोषणकरं मदीयं शोकं यत्कर्मापनुद्यादपनयेत्तदहं न प्रपश्यामि । यद्यपि भूमौ निष्कण्टकं समृद्धं राज्यं प्राप्स्यामि तथा सुरेन्द्रत्वमपि यदि प्राप्स्यामि एवमभीष्टं तत्सर्वमवाप्यापि शोकापनोदनोपायं न प्रपश्यामीत्यन्वयः ॥ ८ ॥

 म० टी०--तदनन्तरमर्जुनः किं कृतवानिति धृतराष्ट्राकाङ्क्षायाम्---

संजय उवाच--.
 एवमुक्त्वा हृषीकेशं गुडाकेशः [२] परंत[३]पः ॥
 न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥९॥

गुडाकेशो जितालस्यः परंतपः शत्रुतापनोऽर्जुनो हृषीकेशं सर्वेन्द्रियप्रवर्तकत्वेनान्तर्यामिणं गोविन्दं गां वेदलक्षणां वाणी विन्दतीति व्युत्पत्या सर्ववेदोपादानत्वेन सर्वज्ञमादावेवं कथं भीष्ममहं संख्य इत्यादिना युद्धस्वरूपायोग्यतामुक्त्वा तदनन्तरं न योत्स्य इति युद्धफलाभावं चोक्त्वा तूष्णीं बभूव बाह्येन्द्रियव्यापारस्य युद्धार्थं पूर्वं कृतस्य निवृत्त्या निर्व्यापारो जात इत्यर्थः । स्वभावतो जितालस्ये सर्वशत्रुतापने च तस्मिन्नागन्तुकमालस्यमतापकत्वं च नाऽऽस्पदमाधास्यतीति द्योतयितुं हशब्दः । गोविन्दत्दृषीकेशपदाभ्यां सर्वज्ञत्वसर्वशक्तित्वसूचकाभ्यां भगवतस्तन्मोहापनोदनमनायाससाध्यमिति सूचितम् ॥ ९ ॥

 श्री०टी०--एवमुक्त्वाऽर्जुनः किं कृतवानित्यपेक्षायाम्-एवमिति । स्पष्टार्थः॥९॥

 म० टी०-एवं युद्धमुपेक्षितवत्यप्यर्जुने भगवान्नापेक्षितवानिति धृतराष्ट्रदुराशानिरासायाऽऽह---

तमुवाच हृषीकेशः प्रहसन्निव भारत ॥
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ १० ॥

सेनयोरुभयोर्मध्ये युद्धोद्यमेनाऽऽगत्य तद्विरोधिनं विषादं मोहं प्राप्नुवन्तं तमर्जुनं प्रहसन्निवानुचिताचरणप्रकाशनेन लज्जाम्बुधौ मज्जयन्निव त्दृषीकेशः सर्वान्तर्यामी भगवानिदं वक्ष्यमाणमशोच्यानित्यादि वचः परमगम्भीरार्थमनुचिताचरणप्रकाशकमु-


+ श्रीधरटीकादर्शपुस्तकमूले परंतपेति पाठः ।


  1. ख. ग. घ. च. छ. ज. झ. °पि पा” ।
  2. क. ख. ग. परंतुप ।
  3. ख. ग. °ति । परमार्थस्वरूपेण शो' ।