पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
[अ०२क्ष्लो ० ३-४ ]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


यशुद्धिद्वारा मोक्षामिच्छद्भिरपक्वकषायैर्मुमुक्षुभिः कथं स्वधर्मस्त्याज्य इत्यर्थः । संन्यासाधिकारी तु पक्वकषायोऽग्रे वक्ष्यते । अस्वर्ग्यं स्वर्गहेतुधर्मविरोधित्वान्न स्वर्गेच्छया सेव्यम् । अकीर्तिकर कीर्त्यभावकरमपकीर्तिकरं वा न कीर्तीच्छया सेव्यम् । तथा च मोक्षकामैः स्वर्गकामैः कीर्तिकामैश्च वर्जनीयं, तत्काम एव त्वं सेवस इत्यहो अनुचितं चेष्टितं तवेति भावः ॥ २ ॥

 श्री० टी०-तदेव वाक्यमाह-कुत इति । कुतो हेतोः । त्वेति । त्वाम् । विषमे[१] संक[२]ट इदं कश्मलं समुपस्थितमयं मोहः प्राप्तः । यत आर्यैरसेवितमस्वर्ग्यमधर्म्यमयशस्करं च ॥ २ ॥

 म० टी०-ननु बन्धुसेनावेक्षणजीतेनाधैर्येण धनुरपि धारयितुमशक्नुवता मया किं कर्तुं शक्यमित्यत आह--

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ॥
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप ॥ ३ ॥

 क्लैब्यं क्लीवभावमधैर्यमोजस्तेजआदिभङ्ग रूपं मा स्म गमो मा गा हे पार्थ पृथातनय । पृथया देवप्रसादलब्धे तत्तनयमात्रे वीर्यातिशयस्य प्रसिद्धत्वात्पृथातनयत्वेन त्वं क्लैव्यायोग्य इत्यर्थः । अर्जुनत्वेनापि तदयोग्यत्वमाह-नैतदिति । त्वयि अर्जुने साक्षान्महेश्वरेणापि सह कृताहवे प्रख्यातमहाप्रभावे नोपपद्यते न युज्यत एतत्क्लैब्यमित्य साधारण्येन तदयोग्यत्वनिर्देशः। ननु न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः' इति पूर्वमेव मयोक्तमित्याशङ्कयाऽऽ--- क्षुद्रमिति । हृदयदौर्बल्यं मनो भ्रमणादिरूपमधैय< क्षुद्रत्वकारणत्वात्क्षुद्रं सुनिरसने वा त्यक्त्वा विवेकेनापनीयोत्तिष्ठ युद्धाय सज्जो भव हे परंतप परं शत्रु तापयतीति तथा संबोध्यते हेतुगर्भम् ॥ ३ ॥

 श्री० टी०-तस्मात्-क्लैब्यमिति । हे पार्थ क्लैब्यं कातर्यं मा स्म गमो न प्राप्नुहि । यतस्त्वय्येतन्नोपपद्यते योग्यं न मवति । क्षुद्रं तुच्छं दृदयदौर्बल्यं कातर्यं त्यक्त्वा युद्धायोत्तिष्ठ हे परंतप शत्रुतापन ॥ ३ ॥

 म० टी०---ननु नायं स्वधर्मस्य त्यागः शोकमोहादिवशात्किंतु धर्मत्वाभावादधर्मत्वाच्चास्य युद्धस्य त्यागो मया क्रियत इति भगवदभिप्रायमप्रतिपद्यमानस्यार्जुनस्याभिप्रायमवतारयति--

अर्जुन उवाच-
 कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन ॥
 इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ ४ ॥


  1. ग. छ. ‘में सङ्गामे सं° । च. में सङ्ग्रामस' !
  2. झ. *क सइग्राम ड"।