पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[ २ ]
अथ श्रीधरस्वामिकृतटीकासहित पुस्तकानां नामादिकं लिख्यते--


क. इति संज्ञितम्---मूलं सटीक पूर्णम्, एतत्पुस्तकं मोहमय्यां निर्णयसागराख्यमुद्रणालये मुद्रितम् ॥

ख. इति संज्ञितम्---मूलं सटीकं पूर्णम्, एतत्पुस्तकं ० ० " मल्हारराव पुरंदरे " इत्येतेषाम् ।

ग. इति संज्ञितम्---मूलं सटीकं पूर्णम् , एतत्पुस्तकम्--इन्दूरपुरनिवासिना र० स० " गोपाळराव हरी बक्षी " इत्येतेषाम् ।

घ. इति संज्ञितम्---मूलं सटीकं पूर्णम् , एतत्पुस्तकं पुण्यपत्तननिवासिनां रा० रा० "कृष्णाजी महादेव पेणसे" इत्येतेषाम् ।

ङ्. इति संज्ञितम्---मूलं सटीकं पूर्णम्, एतत्पुस्तकं १३७० इत्यनुक्रमसंख्या ङ्कान्वितमानन्दाश्रमसंस्कृतग्रन्थसंग्रहालयस्थम् ।

च. इति संज्ञितम्---मूल सटीकं पूर्णम् , एतत्पुस्तकम्---इन्दूरपुर निवासिन किवें इत्युपाद्वानां " भाऊसाहेब बाळासाहेब '" इत्येतेषाम् ।

छ. इति संज्ञितम्---मूलं सटीकं पूर्णम्, एतत्पुस्तकं १०९९ इत्येतदनुक्रमसंख्याङ्कान्वितमानन्दाश्रमसंस्कृतग्रन्थसंग्रहालयस्थं गुरुजी इत्युपाह्वानाम् ।

ज. इति संज्ञितम्---मूलं सटीकं पूर्णम्, एतत्पुस्तकं १५५५ इत्येतदनुक्रमसंरूयाङ्कान्वितमानन्दाश्रमसंस्कृतग्रन्थसंग्रहालयस्थं " विसाजी रघुनाथ " इत्येतेषाम् ।

झ. इति संज्ञितम्---मूलं सटीकं पूर्णम्, एतत्पुस्तकं : ठाणेग्रामनिवासिनां रा० रा० " लक्ष्मणराव जोगळेकर वकील " इत्येतेषाम् ।

ञ. इति संज्ञितम्---मूलं सटीकं त्रुटितं त्रयोदशाध्यायस्थषोडशश्लोकपर्यन्तम्, एतत्पुस्तकं शिलामुद्रणयत्रे मुद्रितं रा० रा० " भास्कर रघुनाथ दाते " इत्येतेषाम् ।

समाप्तेयं श्रीमधुसूदनसरस्वतश्रीधरस्वामिविरचितटीकासमेतश्रीमद्भगवद्गीताया आदर्शपुस्तकोल्लेखपत्रिका ॥