पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ॐ तत्सद्द्रझणे नमः ।

क्ष्रीमधुसूदनसरस्वतीकृतगूढार्थदीपिकाक्ष्रीधरस्वामिकृतबालबोघिनीभ्यां समेता ।

श्रीमद्भगवद्गीता ।
तत्र प्रथमोऽध्यायः ।
( मधुसूदनसरस्वतीकृत टीका । )

भगवत्पादभाष्यार्थमालोच्यातिप्रयत्नतः ॥
प्रायः प्र[१]तिपदं कुर्वे गीतागूढार्थदीपिकाम् ॥ १ ॥
सहेतुकस्य संसारस्यात्यन्तोपरमात्मकम् ॥
परं निःश्रेयसं गीताशास्त्रस्योक्तं प्रयोजनम् ॥ २ ॥
सच्चिदानन्दरूपं तत्पूर्णं विष्णाः परं पदम् ॥
यत्प्राप्तये समारब्धा वेदाः काण्डत्रयात्मकाः ॥ ३ ॥
कर्मोपास्तिस्तथा ज्ञानमिति काण्डत्र[२]यं क्रमात् ॥
तद्रूपाष्टादशा[३]ध्यायी गीता काण्डत्रयात्मिका ॥ ४ ॥
एकमेकेन षट्केन काण्डमत्रोपलक्षयेत् ॥
कर्मनिष्ठाज्ञाननिष्ठे कथिते प्रथमान्त्ययः ॥ ९ ॥
यतः समुच्चयो नास्ति तयोरतिविरोधतः ॥
भगवद्भक्तिनिष्ठा तु मध्यमे परिकीर्तिता ॥ ६ ॥
उभयानुगता सा हि सर्वविघ्नापनोदिनी ॥
कर्ममिश्रा च शुद्धा च ज्ञानमिश्रा च सा त्रिधा ॥ ७ ॥
तत्र तु प्रथमे काण्डे कमेतत्यागवर्त्मना ॥
त्वंपदार्थो विशुद्धात्मा सोपपत्ति[४]निरूप्यते ॥ ८ ॥
द्वितीये भगवद्भक्तिनिष्ठावर्णनवर्त्मना ॥
भगवान्परमानन्दस्तत्पदार्थोऽवधार्यते ॥ ९ ॥
तृतीये तु तयोरैक्यं वाक्यार्थो वर्ण्यते स्फुटम् ॥
एवमप्यत्र काण्डानां संबन्धोऽस्ति परस्परम् ॥ १० ॥


  1. क. ख. घ. ङ. छ. ज. अ. प्रत्यक्षरं ।
  2. ज. त्रयक' ।
  3. क. °ध्यायैर्गीता ।
  4. ज. झ.त्ति निरू' ।