पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
आदर्शपुस्तकोल्लेखपत्रिका ।

 अथास्याः श्रीमधुसूदनसरस्वतीश्रीधरस्वामिविरचितटीकाभ्य समेत भगवद्गीतायाः पुस्तकानि यानि परहितैकपरतया संस्करणार्थं प्रदत्ता : नामग्रामादिकं पुस्तकानां संज्ञाश्च कृतज्ञतया प्रदर्श्यन्ते ।

 तत्र मधुसूदनसरस्वतीकृतटीकासहितपुस्तकानां नामादिकं लिख्यते---

क. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं मोहमय्यां मुद्रितम् ।

ख. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्युस्तकं पुण्यपत्तननिवासिन रा० रा० "भाऊसाहेब नगरकर" इत्येतेषाम् ।

ग. इति संज्ञितम्--मूलं सटीकं पूर्णम्, एतत्पुस्तकं रा० रा० "सदाशिव विनायक परांजपे " इत्येतेषाम् ।

घ. इति संज्ञितम्- मूलं सटीकं पूर्णम्, एतत्पुस्तकम्-इन्दूरपुरनिवासिनां श्रीमतां किबे इत्युपाह्वानां भाऊसाहेब बाळासाहेब इत्येतेषाम् ।

ङ. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं रा०रा० निळोपंतवझे " इत्येतेषाम् ।

च. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं पुण्यपत्तननिवासिनी रा० रा० भाऊसाहेब जोग वकील " इत्येतेषाम् ।

छ. इति संज्ञितम्-भूलं सटीकं पूर्णम्, एतत्पुस्तकं ६३७६ इत्येतदनुक्रमसंख्याङ्कान्वितमानन्दाश्रमसंस्कृतग्रन्थसंग्रहालयस्थम् ।

ज. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं पुण्यपत्तननिवासिनी कै० रा० रा० " नारायण बाबाजी जोशी " इत्येतेषाम् ।

झ. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं पुण्यपत्तननिवासिन रा० रा० "कृष्णाजी महादेव पेणसे " इत्येतेषाम् ।

ञ. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं रा० रा० " भास्कर रघुनाथ दाते' इत्येतेषाम् ।