पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७६
[अ०८क्ष्लो०२४]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-

भोगान्ते निवर्तन्त एव तथाऽपि दहराद्युपासकाः क्रमेण मुच्यन्ते भोगान्त इति न सर्व एवाऽऽवर्तन्ते । अत एव पितृयानः(णः) पन्था नियमेनाऽऽवृत्तिफलत्वान्निकृष्टः । अयं तु देवयानः पन्था अनावृत्तिफलत्वादतिप्रशस्त इति स्तुतिरुपपद्यते केषांचिदावृत्तावप्यनावृत्तिफलत्वस्यानपायात् । तं देवयानं पितृयाणं च कालं कालाभिमानिदेवतोपलक्षितं मार्ग वक्ष्यामि हे भरतर्षभ । अत्र कालशब्दस्य मुख्यार्थत्वेऽग्निज्योतिधूमशब्दानामनुपपत्तिर्गतिसृतिशब्दयोश्चेति तदनुरोधेनैकस्मिन्कालपद एव लक्षणाऽऽश्रिता कालाभिमानिदेवतानां मार्गद्वयेऽपि बाहुल्यात् । अग्निधूमयोस्तदितरयोः सतोरपि अग्निहोत्रशब्दवदेकदेशेनाप्युपलक्षणं कालशब्देन । अन्यथा प्रातरग्नि देवताया अभावात्तत्प्रख्यं चान्यशास्त्रमित्यनेन तस्य नामधेयता न स्यात् । आम्रवणमिति च लौकिको दृष्टान्तः ॥ २३ ॥

 श्री०टी०-~-तदेवं परमेश्वरोपासकास्तत्पदं प्राप्य न निवर्तन्ते, अन्ये त्वावर्तन्त इत्युक्तम् । तत्र केन मार्गेण गता नाऽऽवर्तन्ते केन वा गताश्चाऽऽवर्तन्त इत्यपेक्षायामाह-योति । यत्र यस्मिन्काले प्रयाता योगिनोऽनावृत्तिं यान्ति यस्मिंश्च काले प्रयाता आवृत्तिं यान्ति तं कालं वक्ष्यामीत्यन्वयः । अत्र च "रश्म्यनुप्सारी, " अतश्चायनेऽपि दक्षिणे" इतिसूत्रितन्यायेनोत्तरायणादिकालविशेषमरणस्याविवक्षित. त्वात्कालशब्देन कालाभिमानिनीभिरातिवाहिकीभिर्देवतामिः प्राप्यो मार्ग उपलक्ष्यते । अतोऽयमर्थः-यस्मिन्कालाभिमानिदेवतोपलक्षिते मार्गे प्रयाता योगिन उपासकाः कर्मिणश्च यथाक्रममनावृत्तिमावृत्तिं च यान्ति तं कालाभिमानिदेवतोपलक्षितं मार्ग कथयिष्यामीति । अग्निज्योतिषोः कालाभिमानित्वाभावेऽपि भूयसामहरादिशब्दोक्तानां कालाभिमानित्वात्तत्साहचर्यादाम्रवणमित्यादिवत्कालशब्देनोपलक्षणमविरुद्धम् ॥ २३ ॥

 म०टी०-तत्रोपासकानां देवयानं पन्धानमाह-

अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ॥
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः॥ २४ ॥

 अग्निर्ज्योतिरित्यर्चिरभिमानिनी देवता लक्ष्यते, अहरित्यहरभिमानिनी, शुक्लपक्ष इति शुक्लपक्षाभिमानिनी, षण्मासा उत्तरायणमिति उत्तरायणरूपषण्मासाभिमानिनी देवतैव लक्ष्यते " आतिवाहिकास्तल्लिङ्गात्" इति न्यायात् । एतच्चान्यासामपि श्रुत्युक्तानां देवतानामुपलक्षणार्थम् । तथा च श्रुतिः-" तेऽर्चिरभिसंभवन्त्यर्चिऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्डुदङ्डेति मासांस्तान्मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याचन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्त नाऽऽवर्तन्ते" इति। अत्र श्रुत्यन्तरानुसारात्संवत्सरानन्तरं देवलोकदेवता ततो वायुदेवता तत आदित्य इत्याकरे निर्णीतम् । एवं विद्युतोऽनन्तरं