पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६०
[अ०८क्ष्लो०१]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


कृष्णभक्तैरयत्नेन ब्रह्मज्ञानमवाप्यते ।
इति विज्ञानयोगाख्ये सप्तमे संप्रकाशितम् ॥ १ ॥

इति श्रीसुबोधिन्या टीकायां श्रीधरस्वामिविरचितायां ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ॥ ७ ॥

अथाष्टमोऽध्यायः

 म० टी०-पूर्वाध्यायान्ते “ ते ब्रह्म तद्विदुः कृत्स्नमध्यात्म कर्म चाखिलम् " इत्यादिना सार्ध श्लोकेन सप्त पदार्था ज्ञेयत्वेन भगवता सूत्रितास्तेषां वृत्तिस्थानीयोऽयमष्टमोऽध्याय आरभ्यते । तत्र सूत्रितानि सप्त वस्तूनि विशेषतो बुभुत्समानः क्ष्लोकाभ्याम्-

अर्जुन उवाच-
 किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ॥
 अधिभूतं च किं प्रोक्तमधिदेवं किमुच्यते ॥ १

 तज्ज्ञेयत्वेनोक्तं ब्रह्म किं सोपाधिकं निरुपाधिकं वा । एवमात्मानं देहमधिकृत्य तस्मिन्नधिष्ठाने तिष्ठतीत्यध्यात्म किं श्रोत्रादिकरणग्रामो वा प्रत्यक्चैतन्यं वा । तथा कर्म चाखिलमित्यत्र किं कर्म यज्ञरूपमन्यद्वा “ विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च" इति श्रुतौ द्वैविध्यश्रवणात् । तव मम च समत्वात्कथं त्वं मां पृच्छसीति शङ्कामपनुदन्सर्वपुरुषेभ्य उत्तमस्य सर्वज्ञस्य तव न किंचिदज्ञेयमिति संबोधनेन सूचयति हे पुरुषोत्तमेति । अधिभूतं च किं प्रोक्तं पृथिव्यादिभूतमधिकृत्य यत्किंचित्कार्यमधिभूतपदेन विवक्षितं किं वा समस्तमेव कार्यजातम् । चकारः सर्वेषां प्रश्नानां समुच्चयार्थः । अधिदैवं किमुच्यते. देवताविषयमनुध्यानं वा सर्वदैवतेष्वादित्यमण्डलादिप्वनुस्यूतं चैतन्यं वा ॥ १॥

 श्री० टी०- ब्रह्मकर्माधिभूतादि विदुः कृष्णैकचेतसः ।
   इत्युक्तं ब्रह्मकर्मादि स्पष्टमष्टम उच्यते ॥

 पूर्वाध्यायान्ते भगवतोप[१]क्षिप्तानां ब्रह्माध्यात्मादिसप्तानां पदार्थानां तत्त्वं जिज्ञासुरर्जुन उवाच किं तद्ब्रह्मेतिद्वाभ्याम्-स्पष्टोऽर्थः ॥ १ ॥


  1. च. ज. पदिष्टानां।