पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[ अ० १क्ष्लो० २६-२७]
१७
श्रीमद्भगवद्गीता ।


ईशेन जितनिद्रेणार्जुनेनैवमुक्तः सन्हे भारत धृतराष्ट्र भीष्मद्रोणयोर्महीक्षितां राज्ञां च प्रमुखतः संमुखे रथं स्थापयित्वा हे पार्थैतान्कुरून्पश्येत्युवाच ॥ २४ ॥ ११ ॥

तत्रापश्यस्थितान्पार्थः पितृनथ पितामहान् ॥
आचार्यान्मातुलान्भ्रातन्युत्रान्पौत्रान्सखींस्तथा ॥
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ॥ २६ ॥

 म० टी०--तत्र समरसमारम्भार्थं सैन्यदर्शने भगवताऽभ्यनुज्ञाते सति सेनयोरुभयोरपि स्थितान्पार्थोऽपश्यदित्यन्वयः । अथशब्दस्तथाशब्दपर्यायः । परसेनायां पितृन्पितृव्यान्भूरिश्रवःप्रभृतीन्पितामहान्भीष्मसोमदत्तप्रभृतीनाचार्यान्द्रोणकृपप्रभृतीन्मातुलाशल्यशकुनिप्रभृतीन्भ्रातृन्दुर्योधनप्रभृतीन्पुत्रालँक्ष्मणप्रभृती-न्पौत्राल्लक्ष्मणादिपुत्रान्सखीनश्वत्थामजयद्रथप्रभूतन्वयस्यान्, श्वशुरान्भार्याणां जनयितृन्, सुत्दृदो मित्राणि कृतवर्मभगदत्तप्रभृतीन् । सुत्दृद इत्यनेन यावन्तः कृतोपकारा मातामहादयश्च ते द्रष्टव्याः । एवं स्वसेनायामप्युपलक्षणीयम् ॥ २६ ॥

 श्री० टी०–ततः किं वृत्तमित्यत आह तत्रापश्यदितिसार्धेन–तत्रेति । पितृनिति । पितृव्यानित्यर्थः । पुत्रान्पौत्रानिति । दुर्योधनादीनां ये पुत्राः पौत्राश्च तानित्यर्थः । सखीन्मित्राणि सुहृदः कृतोपकारांश्चापश्यत् ॥ २६ ॥

 म० टी०–एवं स्थिते महानधर्मो हिंसेति विपरीतबुध्ध्या मोहाख्यया शास्त्रविहितत्वेन धर्मत्वमितिज्ञानप्रतिबन्धकेन च ममकारनिबन्धनेन चित्तैवक्लव्येन शोकाख्येनाभिभूतविवेकस्यार्जुनस्य पूर्वमारब्धाद्युद्धाख्यात्स्वधर्मादुपरिरंसा महानर्थपर्यवसायिनी वृत्तेति दर्शयति--

तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥
कृपया परयाऽऽविष्टो विषीदन्निदमब्रवीत् ॥ २७ ॥

 कौन्तेय इति स्त्रीप्रभवत्वकीर्तनं पार्थवत्तादात्विकमूढतामपेक्ष्य । कृपया कर्त्या स्वव्यापारेणैवाऽऽविष्टो व्याप्तो न तु कृपां केनचिद्वयापारेणाऽऽविष्ट इति स्वतःसिद्धै- वास्य कृपेति सूच्यते । एतत्प्रकटीकरणाय परयेति विशेषणम् । अपरयेति वा छेदः ।। स्वसैन्ये पुराऽपि कृपाऽभूदेव तस्मिन्समये तु कौरवसैन्येऽप्यपरा कृपाऽभूदित्यर्थः । विषीदन्विषादमुपतापं प्राप्नुवन्नब्रवीदित्युक्तिविषादयोः समकालतां वदन्सगद्गदकण्ठता- श्रुपातादि विषादकार्यमुक्तिकाले द्योतयति ॥ २७ ॥