पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
[अ० १क्ष्लो०३८-३०]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 श्री० टी०--ततः किं कृतवानित्यत आह--तानिति । आविष्टो [१]व्याप्तो युक्तो विषीदन्विशेषेण सीदन्नवसादं ग्लानिं लभमानः ॥ २७ ॥

 म० टी०-तदेव भगवन्ते प्रत्यर्जुनवाक्यमवतारयति संजयोऽर्जुन उवाचेत्यादिना, एवमुक्त्वाऽर्जुनः संख्ये इत्यतःप्राक्तनेन ग्रन्थेन । तत्र स्वधर्मप्रवृत्तिकारणीभूततत्त्वज्ञानप्रतिबन्धकः स्वपरदेह आत्मात्मीयाभिमानवतोऽनात्मविदोऽर्जुनस्य युद्धेन स्वपरदेहविनाशप्रसङ्गदर्शिनः शोको महानासीदिति तल्लिङ्गकथनेन दर्शयति त्रिभिः क्ष्लोकैः-

अर्जुन उवाच-
 दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥
 सीदन्ति मम गात्राणि मुखं च परिशुष्यति ॥ २८ ॥

 इमं स्वजनमात्मीयं बन्धुवर्गं युद्धेच्छुं युद्धभूमौ चोपस्थितं दृष्ट्वा स्थितस्य मम पश्यतो ममेत्यर्थः । अङ्गानि व्यथन्ते । मुखं च परिशुष्यतीति श्रमादिनिमित्तशोषापेक्षयाऽतिशयकथनाय सर्वतोभाववाचिपरिशब्दप्रयोगः ॥ २८ ॥

 श्री० टी०-किमब्रवीदित्यपेक्षायामाह दृष्ट्वेममित्यादियावदध्यायसमाप्ति-हे कृष्ण योद्भुमिच्छन्तं पुरतः सम्यगवस्थितमिमं बन्धुजनं दृष्ट्वा मदीयानि गात्राणि करचरणादीनि सीदन्ति विशीर्यन्ते । किं च मुखं परि समन्ताच्छुष्यति निर्द्रवी मवति ॥२८॥

वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥
गाण्डीवं स्रसते हस्तात्त्वक्चैव परिदृह्यते ॥ २९॥

 म० टी०-वेपथुः कम्पः । रोमहर्षः पुलकितत्वम् । गाण्डीवभ्रंशेनाधैर्यलक्षणं दौर्बल्यं त्वक्पारदाहेन चान्तःसंतापो दर्शितः ॥ २९ ॥

 श्री० टी०--किं च--वेपथुश्चेति । वेपथुः कम्पः, रोमहर्षो रोमाञ्चः । स्रंसते निपतति परिदह्यते सर्वतः संतप्यते ॥ २९ ॥

न च शक्रोम्यवस्थातुं भ्रमतीव च मे मनः ॥
निमित्तानि च पश्यामि विपरीतानि केशव ॥ ३० ॥

 म० टी०--अवस्थातुं शरीरं धारयितुं च न शक्नोमीत्यनेन मूर्छा सुच्यते । तत्र हेतुः-मम मनो भ्रमतीवेति । भ्रमणकर्तृसादृश्यं नाम मनसः कश्चिद्विकारविशेषो मूर्छायाः पूर्वावस्था । चो हेतौ । यत एवमतो नावस्थातुं शक्नोमीत्यर्थः । पुनरप्यवस्थानासामर्थ्ये कारणमाह-निमित्तानि च सूचकतयाऽऽसन्नदुःखस्य विपरीतानि वामनेत्र-


  1. ख. ग. घ. ङ. छ. छ. ज. झ. व्याप्तः ॥ २७ ॥