पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
-[अ० १क्ष्लो०२४-२५]
'मधुसूदनसरस्वतीश्रीधरस्वामिकृतदीकाभ्यां समेता


 य एते भीष्मद्रोणादयो धार्तराष्ट्रस्य दुर्योधनस्य दुर्बुद्धेः स्वरक्षणोपायमजानतः प्रियचिकीर्षको युद्धे न तु दुर्बुद्ध्यपनयनादौ तान्योत्स्यमानानहमवेक्ष उपलभे न तु संधिकामान् । अतो युद्धाय तत्प्रतियोग्यवलोकनमुचितमेवेति भावः ॥ २३ ॥

 श्री० टी०-योत्स्यमानानिति । धार्तराष्ट्रस्य दुर्योधनस्थ प्रियं कर्तुमिच्छन्तो य इह समागतास्तान्यावद्रक्ष्यामि तावदुभयोः सेनयोर्मध्ये मे रथं स्थापये- त्यन्वयः ॥ २३ ॥

 म० टी०-एवमर्जुनेन प्रेरितो भगवानहिंसारूपं धर्ममाश्रित्य प्रायशो युद्धात्तं व्यावर्तयिष्यतीति धृतराष्ट्राभिप्रायमाशङ्कय ते निराचिकीर्षुः संजयो धृतराष्ट्रं प्रत्युक्तवानित्याह वैशम्पायनः----

- संजय उवाच-
 एवमुक्तो हृषीकेशो गुडाकेशेन भारत ॥
 सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ २४ ॥
 भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ॥
 उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥ २५ ॥

 हे भारत धृतराष्ट्र भरतवंशमर्यादामनुसंधायापि द्रोहं परित्यज ज्ञातीनामिति संबोधनाभिप्रायः । गुडाकाया निद्राया ईशेन जितनिद्रतया सर्वत्र सावधानेना र्जुनेनैवमुक्तो भगवानयं मद्भृत्योऽपि सारथ्ये मां नियोजयतीति दोषमासज्य नाकृप्यत् , न वा तं युद्धान्न्यर्वतयत्किंतु सेनयोरुभयोर्मध्ये भीष्मद्रोणप्रमुखतस्तयोः प्रमुख संमुखे सर्वेषां महीक्षितां च संमुखे, आद्यादित्वात्सार्विभक्ति कस्तसिः । चकारेण समासनिविष्टोऽपि प्रमुखतःशब्द आकृष्यते । भीष्मद्रोणयोः पृथक्कीर्तन मतिप्राधान्यसूचनाय । रथोत्तममग्निना दत्तं दिव्यं रथं भगवता स्वयमेव सारथ्येनाधिष्ठिततया च सर्वोत्तमं स्थापयित्वा हृषीकेशः सर्वेषां निगूढाभिप्रायज्ञो भगवानर्जुनस्य शोक मोहावुपस्थिताविति विज्ञाय सोपहासमर्जुनमुवाच । हे पार्थ पृथायाः स्त्रीस्वभावेन शोकमोहग्रस्ततया तत्संबन्धिनस्तवापि तद्वत्ता समुपस्थितेति सूचयन्हृषीकेशत्वमात्मनो दर्शयति । पृथा मम पितुः स्वसा तस्याः पुत्रोऽसीतिसंबन्धोल्लेखेन चाऽऽश्वासयति । मम सारथ्ये निश्चितो भूत्वा सर्वानपि समवेतान्कुरून्युयुत्सुन्पश्य निःशङ्कतयेति दर्शनविध्यभिप्रायः । अहं सारथ्येऽतिसावधानत्वं तु सांप्रतमेव रथित्वं त्यक्ष्यसीति किं तव परसेनादर्शनेनेत्यर्जुनस्य धैर्यमापादयितुं पश्येत्येतावत्पर्यन्तं भगवतो वाक्यम् । अन्यथा रथं सेनयोर्मध्ये स्थापयामासेत्येतावन्मात्रं ब्रूयात् ॥ २४ ॥ २१ ॥

 श्री० टी०-ततः किं वृत्तमित्यपेक्षायाम्-एवमिति । गुडका निद्रा तस्या