पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०८
[अ०३क्ष्लो २०१८]
मधुसूदनसरस्वतीश्रीधरस्वार्मिकृतटीकाभ्यां समेता---


गुरुमुपसृत्य वेदान्तवाक्यविचारः श्रवणमननात्मको द्वितीया । ततो निदिध्यासनाभ्यासेन मनस एकाग्रतया सूक्ष्मवस्तुग्रहणयोग्यत्वं तृतीया । एतद्भूमिकात्रयं साधनरूपं जाग्रवस्थोच्यते योगिभिः, भेदेन जगतो भानात् । तदुक्तम्-

भूमिकात्रितयं त्वेतद्राम जाग्रदिति स्थितम् ।
यथावद्भेदबुद्धयेदं जगज्जाग्रति दृश्यते " इति ॥

 ततो वेदान्तवाक्यान्निर्विकल्पको ब्रह्मात्मैक्यसाक्षात्कारश्चतुर्थी भूमिका फलरूपा सत्त्वापत्तिः स्वप्नावस्थोच्यते । सर्वस्यापि जगतो मिथ्यात्वेन स्फुरणात् । तदुक्तम्-

अद्वैते स्थैर्यमायाते द्वैते प्रशममागते ।
पश्यन्ति स्वप्नवल्लोकं चतुर्थीं भूमिकामिताः " इति॥

 सोऽयं चतुर्थभूमिं प्राप्तो योगी ब्रह्मविदित्युच्यते । पञ्चमीषष्ठीसप्तम्यस्तु भूमिका जीवन्मुक्तेरेवावान्तरभेदाः । तत्र सविकल्पकसमाध्यम्यासेन निरुद्धे मनसि या निर्विकल्पकसमाध्यवस्था साऽसंसक्तिरिति सुषुप्तिरिति चोच्यते । ततः स्वयमेव व्युत्थानात् । सोऽयं योगी ब्रह्मविद्वरः । ततस्तदभ्यासपरिपाकेण चिरकालावस्थायिनी सा पदार्थाभावनीति गाढसुषुप्तिरिति चोच्यते । ततः स्वयमनुत्थितस्य योगिनः परप्रयत्नेनैव व्युत्थानात् । सोऽयं ब्रह्मविद्वरीयान् । उक्तं हि---

"पञ्चमीं भूमिकामेत्य सुषुप्तिपदनामिकाम् ।
षष्ठीं गाढसुषुप्त्याख्या क्रमात्पतति भूमिकाम् ' इति ॥

 यस्यास्तु समाध्यवस्थाया न स्वतो न वा परतो व्युत्थितो भवति सर्वथा भेददर्शनाभावात् । किं तु सर्वदा तन्मय एव स्वप्रयत्नमन्तरेणैव परमेश्वरप्रेरितप्राणवायुवशादन्यैर्निवाह्यमाणदैहिकव्यवहारः परिपूर्णपरमानन्दघन एव सर्वतस्तिष्ठति । सा सप्तमी तुरीयावस्था । तां प्राप्तो ब्रह्मविद्वरिष्ठ इत्युच्यते । उक्तं हिं---

"षष्ठयां भूम्यामसौ स्थित्वा सप्तम भूमिमाप्नुयात् ।
किंचिदेवैष संपन्नस्त्वथवैष न किंचन ॥
विदेहमुक्तता तूक्तो सप्तमी योगभूमिका ।
अगम्या वचसां शान्ता सा सीमा योगभूमिषु " इति ॥

 यामधिकृत्यं श्रीमद्भागवते स्मर्यते--

"देहं च नश्वरमवस्थितमुत्थितं वा
 सिद्धो न पश्यति यतोऽध्यगमत्स्वरूपम् ।
दैवदुषेतमथ दैववशादपेतं
 वासो यथा परिकृतं मदिरामदान्धः ॥