पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

10. 11. 12. 13. तत्व - तत्त्वज्ञान - तत्त्वज्ञानार्थ-तत्त्वज्ञानार्थदर्शनम् । द् 14. दुःख – (१) जन्ममृत्युजराव्याधिदुःख । (२) दुःखशोक । (३) सुखदुःख – ( १ ) जन्ममृत्यु - जराव्याधिदुःखदोष | ( २ ) दुःखशोकामय। ( ३ ) शीतोष्णसुखदुःख – (१) जन्ममृत्यु जराव्याधिदुःखदोषानुदर्शनम् । ( २ ) दुःखशौकामयप्रदाः । ( ३ ) शीतोष्ण- । सुखदुःखदाः । 15. द्वि-द्विधा - द्विधाभाव - छिन्नद्वैधाः । 16. Quaternary Word-Units जन्म-जन्ममृत्युजराव्याधिदुःख– जन्ममृत्युजराव्याधिदुःखदोष –जन्ममृत्युजराव्याधिदुःख- दोषानुदर्शनम् । 18. अरा- जन्ममृत्युजराव्याधिदुःख ---जन्ममृत्युजराव्याधिदुःखदोष- जन्ममृत्युजराव्याधिदुःख- दोषानुदर्शनम् । शाम - तत्त्वज्ञान-तत्त्वज्ञानार्थ-तत्वज्ञानार्थदर्शनम् । 19. 20. घा (Adv. ) – द्विधा - द्विधाभाव 17. न – ( १ ) अनन्त । (२) अनेक । (३) अशुभ । (४) असत् । - ( १ ) अनन्तरूप | ( २ ) अनेक चित्त; अनेकजन्म ( ३ ) शुभाशुभ | ( ४ ) सदसयोनि । – (१) सर्वतॊऽनन्तरूपम् । ( २ ) अनेकचित्तविभ्रान्ता; अनेकजन्मसंसिद्धः । ( ३ ) शुभाशुभ- परित्यागी; शुभाशुभफलैः । ( ४ ) सदसद्यो निजन्मसु । ध - छिन्नद्वैधाः । फ -कर्मफल- जन्मकर्मफल जन्मकर्मफलप्रदाम् । ब बुद्धि – आत्मबुद्धि– आत्मबुद्धिप्रसाद- आत्मबुद्धिप्रसादजम् । ब्रह्मन् – ब्रह्मयोग — ब्रह्मयोगयुक्त – ब्रह्मयोगयुक्तात्मा । भ 21. भूत – (१) आत्मभूत। (२) सर्वभूत। -( १ ) सर्वभूतात्मभूत | ( २ ) सर्वभूतात्मभूत; सर्वभूताशय । – ( १ ) सर्वभूतात्मभूतात्मा । ( २ ) सर्वभूतात्मभूतात्मा; सर्व- भूताशयस्थितः । म 22. मृत्यु - जन्ममृत्युजरान्याधिदुःख–जन्ममृत्युजराव्याधिदुःखदोष- जन्ममृत्युजरान्याधिदुःख- दोषानुवर्शनम् । 325