पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

SECTION C QUATERNARY WORD-UNITS Amongst the Tertiary Word-Units contained in the preceding section there are again some which are compound words. The component parts thereof being separated as shown in the last column of Section A, the following Quaternary Word-Units are obtained. As against each of them have been given in order the particular Tertiary Word-Unit or Units from which they are obtained and also the corresponding Secondary and Primary Word-Units. 1. 2. Sub-section (a) – Vulgate with variants. अ अधि–अध्यात्म – अध्यात्मज्ञान-- अध्यात्मज्ञाननित्यत्वम् । अन्त – अनन्त – अनन्तरूप - सर्वतोऽनन्तरूपम् । आ 3. आत्मन् (१) अध्यात्म । (२) आत्मबुद्धि । (३) आत्मभूत । (४) आत्मसंयम | (५) आत्मसंस्तुति । (१) अध्यात्मशान। (२) आत्मबुद्धिप्रसाद । (३) सर्वभूतात्म- भूत । (४) आत्मसंयमयोग (५) निन्दात्मसंस्तुति । (१) अध्यात्मज्ञान- नित्यत्वम् । ( २ ) आत्मबुद्धिप्रसादजम् । ( ३ ) सर्वभूतात्मभूतात्मा । ( ४ ) खात्म संयमयोगामौ । ( ५ ) तुल्यनिन्दात्मसंस्तुतिः । 4. उष्ण-शीतोष्ण-शीतोष्णसुखदुःख - शीतोष्णसुखदुःखदा । । 5. एक अनेक (१) अनेकचित्त । (२) अनेकजन्म ( ( १ ) अनेकचित्तविभ्रान्ताः । ( २ ) अनेकजन्मसंसिद्धः । क 6. कर्मन् – (१) कर्मफल । (२) सर्वकर्म | – ( १ ) जन्मकर्मफल | ( २ ) सर्वकर्मफल - ( १ ) जन्मकर्मफलप्रदाम् । ( २ ) सर्वकर्मफलत्यागम् | 7. काम-कामराग--कामरागबल-कामरागबलान्विताः । 9. ग 8. गुण - जघन्यगुण – ( १ ) जघन्यगुणवृत्त । (२) जघन्यगुणवृत्ति । – ( १ ) जघन्यगुण- वृत्तस्थाः । ( २ ) जघन्यगुणवृत्तिस्थाः । ज जघन्य जघन्यगुण ( १ ) अधन्यगुणवृत्त । (२) जघन्यगुणवृत्ति | - ( १ ) जघन्यगुण- वृत्तस्थाः । ( २ ) जघन्यगुणवृत्तिस्थाः । 324