पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Tertiary Word-Units म 41. महत् – (१) महर्षि । (२) महायोगिन् । (३) महाविभूति | – ( १ ) महर्षिसङ्गाः | ( २ ) महायोगीश्वरः । ( ३ ) सर्वमहाविभूते । 42. 43. 44. 45. 46. मृष्ट – अमृष्ट-अमृष्टान्नम्। मोह - विषादमोह - विषादमोहाभिभवात् । य युद्ध – नानायुद्ध - नानायुद्धविशारदाः । युष्मद् – See त्वत् । योगिन - महायोगिन् – महायोगीश्वरः । 47. 48. वाद - वेदवाद – वेदवादपराः | 50. 49. विद् (To know) — कृत्स्नवित्— अकृत्स्नचित् । विद्या -- अध्यात्मविद्या-अध्यात्मविद्या विनिवृत्तकामाः । विनिवृत्त - विनिवृत्तकाम-अध्यात्मविद्याविनिवृत्तकामाः । 52. विभूति – महाविभूति - सर्वमहाविभूते । 51. 53. विषाद् - विषादमोह-विषादमोहाभिभवात् । 54. विशेष – क्रियाविशेष— क्रियाविशेषबहुलाः 55. वेद (Noun) - वेदवाद - वेदवादपराः | 56. व्यक्त-अव्यक्त-व्यक्ताव्यक्तः । रूप- चिन्त्यरूप-अचिन्त्यरूपम् । व श 57. शरीर-त्वच्छरीर त्वच्छरीरप्रविष्टाः । शुभ – शुभाशुभफल – शुभाशुभफलत्यागी। 58. स सर्व – सर्वक्षत्र–सर्वक्षत्रसमागमे । सर्वारम्भ – सर्वारम्भफल- सर्वारम्भफलस्यागी । 59. 60. 61. स्वप्नदुःखसुखस्वप्न समदुःखसुखस्वप्नः । द्ध 62. हेतु – हेतुकम्-अहेतुकम् । 323